Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 tasmAtte vyAharan etat kaH prApsyati? tanna khaNDayitvA tatra guTikApAtaM karavAma| vibhajante.adharIyaM me vasanaM te parasparaM| mamottarIyavastrArthaM guTikAM pAtayanti cha| iti yadvAkyaM dharmmapustake likhitamAste tat senAgaNenetthaM vyavaharaNAt siddhamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तस्मात्ते व्याहरन् एतत् कः प्राप्स्यति? तन्न खण्डयित्वा तत्र गुटिकापातं करवाम। विभजन्तेऽधरीयं मे वसनं ते परस्परं। ममोत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च। इति यद्वाक्यं धर्म्मपुस्तके लिखितमास्ते तत् सेनागणेनेत्थं व्यवहरणात् सिद्धमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তস্মাত্তে ৱ্যাহৰন্ এতৎ কঃ প্ৰাপ্স্যতি? তন্ন খণ্ডযিৎৱা তত্ৰ গুটিকাপাতং কৰৱাম| ৱিভজন্তেঽধৰীযং মে ৱসনং তে পৰস্পৰং| মমোত্তৰীযৱস্ত্ৰাৰ্থং গুটিকাং পাতযন্তি চ| ইতি যদ্ৱাক্যং ধৰ্ম্মপুস্তকে লিখিতমাস্তে তৎ সেনাগণেনেত্থং ৱ্যৱহৰণাৎ সিদ্ধমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তস্মাত্তে ৱ্যাহরন্ এতৎ কঃ প্রাপ্স্যতি? তন্ন খণ্ডযিৎৱা তত্র গুটিকাপাতং করৱাম| ৱিভজন্তেঽধরীযং মে ৱসনং তে পরস্পরং| মমোত্তরীযৱস্ত্রার্থং গুটিকাং পাতযন্তি চ| ইতি যদ্ৱাক্যং ধর্ম্মপুস্তকে লিখিতমাস্তে তৎ সেনাগণেনেত্থং ৱ্যৱহরণাৎ সিদ্ধমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တသ္မာတ္တေ ဝျာဟရန် ဧတတ် ကး ပြာပ္သျတိ? တန္န ခဏ္ဍယိတွာ တတြ ဂုဋိကာပါတံ ကရဝါမ၊ ဝိဘဇန္တေ'ဓရီယံ မေ ဝသနံ တေ ပရသ္ပရံ၊ မမောတ္တရီယဝသ္တြာရ္ထံ ဂုဋိကာံ ပါတယန္တိ စ၊ ဣတိ ယဒွါကျံ ဓရ္မ္မပုသ္တကေ လိခိတမာသ္တေ တတ် သေနာဂဏေနေတ္ထံ ဝျဝဟရဏာတ် သိဒ္ဓမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tasmAttE vyAharan Etat kaH prApsyati? tanna khaNPayitvA tatra guTikApAtaM karavAma| vibhajantE'dharIyaM mE vasanaM tE parasparaM| mamOttarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustakE likhitamAstE tat sEnAgaNEnEtthaM vyavaharaNAt siddhamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:24
13 अन्तरसन्दर्भाः  

tadAnIM te taM krushena saMvidhya tasya vasanAni guTikApAtena vibhajya jagR^ihuH, tasmAt, vibhajante.adharIyaM me te manuShyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti cha||yadetadvachanaM bhaviShyadvAdibhiruktamAsIt, tadA tad asidhyat,


tasmin krushe viddhe sati teShAmekaikashaH kiM prApsyatIti nirNayAya


tadA yIshurakathayat, he pitaretAn kShamasva yata ete yat karmma kurvvanti tan na viduH; pashchAtte guTikApAtaM kR^itvA tasya vastrANi vibhajya jagR^ihuH|


tasmAd yeShAm uddeshe Ishvarasya kathA kathitA te yadIshvaragaNA uchyante dharmmagranthasyApyanyathA bhavituM na shakyaM,


sarvveShu yuShmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakShyANi yo bhu Nkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSha mAnavaH|yadetad dharmmapustakasya vachanaM tadanusAreNAvashyaM ghaTiShyate|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIshuriti j nAtvA dharmmapustakasya vachanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


yirUshAlamnivAsinasteShAm adhipatayashcha tasya yIshoH parichayaM na prApya prativishrAmavAraM paThyamAnAnAM bhaviShyadvAdikathAnAm abhiprAyam abuddhvA cha tasya vadhena tAH kathAH saphalA akurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्