Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 aparam eSha yihUdIyAnAM rAjA nAsaratIyayIshuH, iti vij nApanaM likhitvA pIlAtastasya krushopari samayojayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰম্ এষ যিহূদীযানাং ৰাজা নাসৰতীযযীশুঃ, ইতি ৱিজ্ঞাপনং লিখিৎৱা পীলাতস্তস্য ক্ৰুশোপৰি সমযোজযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরম্ এষ যিহূদীযানাং রাজা নাসরতীযযীশুঃ, ইতি ৱিজ্ঞাপনং লিখিৎৱা পীলাতস্তস্য ক্রুশোপরি সমযোজযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမ် ဧၐ ယိဟူဒီယာနာံ ရာဇာ နာသရတီယယီၑုး, ဣတိ ဝိဇ္ဉာပနံ လိခိတွာ ပီလာတသ္တသျ ကြုၑောပရိ သမယောဇယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparam ESa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijnjApanaM likhitvA pIlAtastasya kruzOpari samayOjayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:19
14 अन्तरसन्दर्भाः  

tena taM nAsaratIyaM kathayiShyanti, yadetadvAkyaM bhaviShyadvAdibhirukttaM tat saphalamabhavat|


aparam eSha yihUdIyAnAM rAjA yIshurityapavAdalipipatraM tachChirasa Urdvve yojayAmAsuH|


aparam eSha yihUdIyAnAM rAjeti likhitaM doShapatraM tasya shiraUrdvvam AropayA nchakruH|


nAsaratIyayIshuryAtIti lokairukte sa uchchairvaktumArebhe,


yihUdIyAnAM rAjeti vAkyaM yUnAnIyaromIyebrIyAkSharai rlikhitaM tachChirasa Urddhve.asthApyata|


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


tadanantaraM pIlAtaH punarapi tad rAjagR^ihaM gatvA yIshumAhUya pR^iShTavAn tvaM kiM yihUdIyAnAM rAjA?


tadArabhya pIlAtastaM mochayituM cheShTitavAn kintu yihUdIyA ruvanto vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yo janaH svaM rAjAnaM vakti saeva kaimarasya viruddhAM kathAM kathayati|


anantaraM pIlAto yihUdIyAn avadat, yuShmAkaM rAjAnaM pashyata|


yihUdIyAnAM pradhAnayAjakAH pIlAtamiti nyavedayan yihUdIyAnAM rAjeti vAkyaM na kintu eSha svaM yihUdIyAnAM rAjAnam avadad itthaM likhatu|


he yihUdIyAnAM rAjan namaskAra ityuktvA taM chapeTenAhantum Arabhata|


nAsaratIyayIsho rnAmno viruddhaM nAnAprakArapratikUlAcharaNam uchitam ityahaM manasi yathArthaM vij nAya


tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIshukhrIShTasya nAmnA tvamutthAya gamanAgamane kuru|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्