Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 tataste madhyasthAne taM tasyobhayapArshve dvAvaparau krushe.avidhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततस्ते मध्यस्थाने तं तस्योभयपार्श्वे द्वावपरौ क्रुशेऽविधन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততস্তে মধ্যস্থানে তং তস্যোভযপাৰ্শ্ৱে দ্ৱাৱপৰৌ ক্ৰুশেঽৱিধন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততস্তে মধ্যস্থানে তং তস্যোভযপার্শ্ৱে দ্ৱাৱপরৌ ক্রুশেঽৱিধন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတသ္တေ မဓျသ္ထာနေ တံ တသျောဘယပါရ္ၑွေ ဒွါဝပရော် ကြုၑေ'ဝိဓန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatastE madhyasthAnE taM tasyObhayapArzvE dvAvaparau kruzE'vidhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:18
11 अन्तरसन्दर्भाः  

yau stenau sAkaM tena krushena viddhau tau tadvadeva taM ninindatuH|


evaM sati yIshuH svasya mR^ityau yAM kathAM kathitavAn sA saphalAbhavat|


ataH senA Agatya yIshunA saha krushe hatayoH prathamadvitIyachorayoH pAdAn abha njan;


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्