Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 aparaM pIlAto bahirAgatya tAn pR^iShThavAn etasya manuShyasya kaM doShaM vadatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं पीलातो बहिरागत्य तान् पृष्ठवान् एतस्य मनुष्यस्य कं दोषं वदथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং পীলাতো বহিৰাগত্য তান্ পৃষ্ঠৱান্ এতস্য মনুষ্যস্য কং দোষং ৱদথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং পীলাতো বহিরাগত্য তান্ পৃষ্ঠৱান্ এতস্য মনুষ্যস্য কং দোষং ৱদথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ ပီလာတော ဗဟိရာဂတျ တာန် ပၖၐ္ဌဝါန် ဧတသျ မနုၐျသျ ကံ ဒေါၐံ ဝဒထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM pIlAtO bahirAgatya tAn pRSThavAn Etasya manuSyasya kaM dOSaM vadatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:29
9 अन्तरसन्दर्भाः  

tato.adhipatiravAdIt, kutaH? kiM tenAparAddhaM? kintu te punaruchai rjagaduH, sa krushena vidhyatAM|


tadA te petyavadan duShkarmmakAriNi na sati bhavataH samIpe nainaM samArpayiShyAmaH|


tadanantaraM pIlAtaH punarapi tad rAjagR^ihaM gatvA yIshumAhUya pR^iShTavAn tvaM kiM yihUdIyAnAM rAjA?


tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkShAt kR^itvA svasmin yo.aparAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuShasya prANanAshAj nApanaM romilokAnAM rIti rnahi|


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्