Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 tadanantaraM pratyUShe te kiyaphAgR^ihAd adhipate rgR^ihaM yIshum anayan kintu yasmin ashuchitve jAte tai rnistArotsave na bhoktavyaM, tasya bhayAd yihUdIyAstadgR^ihaM nAvishan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদনন্তৰং প্ৰত্যূষে তে কিযফাগৃহাদ্ অধিপতে ৰ্গৃহং যীশুম্ অনযন্ কিন্তু যস্মিন্ অশুচিৎৱে জাতে তৈ ৰ্নিস্তাৰোৎসৱে ন ভোক্তৱ্যং, তস্য ভযাদ্ যিহূদীযাস্তদ্গৃহং নাৱিশন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদনন্তরং প্রত্যূষে তে কিযফাগৃহাদ্ অধিপতে র্গৃহং যীশুম্ অনযন্ কিন্তু যস্মিন্ অশুচিৎৱে জাতে তৈ র্নিস্তারোৎসৱে ন ভোক্তৱ্যং, তস্য ভযাদ্ যিহূদীযাস্তদ্গৃহং নাৱিশন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒနန္တရံ ပြတျူၐေ တေ ကိယဖာဂၖဟာဒ် အဓိပတေ ရ္ဂၖဟံ ယီၑုမ် အနယန် ကိန္တု ယသ္မိန် အၑုစိတွေ ဇာတေ တဲ ရ္နိသ္တာရောတ္သဝေ န ဘောက္တဝျံ, တသျ ဘယာဒ် ယိဟူဒီယာသ္တဒ္ဂၖဟံ နာဝိၑန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:28
33 अन्तरसन्दर्भाः  

anantaram adhipateH senA adhipate rgR^ihaM yIshumAnIya tasya samIpe senAsamUhaM saMjagR^ihuH|


anantaraM sainyagaNo.aTTAlikAm arthAd adhipate rgR^ihaM yIshuM nItvA senAnivahaM samAhuyat|


atha prabhAte sati lokaprA nchaH pradhAnayAjakA adhyApakAshcha sabhAM kR^itvA madhyesabhaM yIshumAnIya paprachChuH, tvam abhiShikatosi na vAsmAn vada|


anantaraM yihUdIyAnAM nistArotsave nikaTavarttini sati tadutsavAt pUrvvaM svAn shuchIn karttuM bahavo janA grAmebhyo yirUshAlam nagaram AgachChan,


tadA shimonpitaro.anyaikashiShyashcha yIshoH pashchAd agachChatAM tasyAnyashiShyasya mahAyAjakena parichitatvAt sa yIshunA saha mahAyAjakasyATTAlikAM prAvishat|


tadanantaraM pIlAtaH punarapi tad rAjagR^ihaM gatvA yIshumAhUya pR^iShTavAn tvaM kiM yihUdIyAnAM rAjA?


nistArotsavasamaye yuShmAbhirabhiruchita eko jano mayA mochayitavya eShA yuShmAkaM rItirasti, ataeva yuShmAkaM nikaTe yihUdIyAnAM rAjAnaM kiM mochayAmi, yuShmAkam ichChA kA?


tadA yIshuH pratyavadad IshvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|


anantaraM pIlAto yihUdIyAn avadat, yuShmAkaM rAjAnaM pashyata|


san punarapi rAjagR^iha Agatya yIshuM pR^iShTavAn tvaM kutratyo lokaH? kintu yIshastasya kimapi pratyuttaraM nAvadat|


anyajAtIyalokaiH mahAlapanaM vA teShAM gR^ihamadhye praveshanaM yihUdIyAnAM niShiddham astIti yUyam avagachChatha; kintu kamapi mAnuSham avyavahAryyam ashuchiM vA j nAtuM mama nochitam iti parameshvaro mAM j nApitavAn|


ato yAphonagaraM prati lokAn prahitya tatra samudratIre shimonnAmnaH kasyachichcharmmakArasya gR^ihe pravAsakArI pitaranAmnA vikhyAto yaH shimon tamAhUाyaya; tataH sa Agatya tvAm upadekShyati|


tvam atvakChedilokAnAM gR^ihaM gatvA taiH sArddhaM bhuktavAn|


yaM yIshuM yUyaM parakareShu samArpayata tato yaM pIlAto mochayitum eैchChat tathApi yUyaM tasya sAkShAn nA NgIkR^itavanta ibrAhIma ishAko yAkUbashcheshvaro.arthAd asmAkaM pUrvvapuruShANAm IshvaraH svaputrasya tasya yIsho rmahimAnaM prAkAshayat|


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्