Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 anyachcha tvam etajjagato yAllokAn mahyam adadA ahaM tebhyastava nAmnastattvaj nAnam adadAM, te tavaivAsan, tvaM tAn mahyamadadAH, tasmAtte tavopadesham agR^ihlan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अन्यच्च त्वम् एतज्जगतो याल्लोकान् मह्यम् अददा अहं तेभ्यस्तव नाम्नस्तत्त्वज्ञानम् अददां, ते तवैवासन्, त्वं तान् मह्यमददाः, तस्मात्ते तवोपदेशम् अगृह्लन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অন্যচ্চ ৎৱম্ এতজ্জগতো যাল্লোকান্ মহ্যম্ অদদা অহং তেভ্যস্তৱ নাম্নস্তত্ত্ৱজ্ঞানম্ অদদাং, তে তৱৈৱাসন্, ৎৱং তান্ মহ্যমদদাঃ, তস্মাত্তে তৱোপদেশম্ অগৃহ্লন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অন্যচ্চ ৎৱম্ এতজ্জগতো যাল্লোকান্ মহ্যম্ অদদা অহং তেভ্যস্তৱ নাম্নস্তত্ত্ৱজ্ঞানম্ অদদাং, তে তৱৈৱাসন্, ৎৱং তান্ মহ্যমদদাঃ, তস্মাত্তে তৱোপদেশম্ অগৃহ্লন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနျစ္စ တွမ် ဧတဇ္ဇဂတော ယာလ္လောကာန် မဟျမ် အဒဒါ အဟံ တေဘျသ္တဝ နာမ္နသ္တတ္တွဇ္ဉာနမ် အဒဒါံ, တေ တဝဲဝါသန်, တွံ တာန် မဟျမဒဒါး, တသ္မာတ္တေ တဝေါပဒေၑမ် အဂၖဟ္လန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaM tEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaM tAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:6
48 अन्तरसन्दर्भाः  

kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


he pita: svanAmno mahimAnaM prakAshaya; tanaiva svanAmno mahimAnam ahaM prAkAshayaM punarapi prakAshayiShyAmi, eShA gagaNIyA vANI tasmin samaye.ajAyata|


yadi yUyaM jagato lokA abhaviShyata tarhi jagato lokA yuShmAn AtmIyAn buddhvApreShyanta; kintu yUyaM jagato lokA na bhavatha, ahaM yuShmAn asmAjjagato.arochayam etasmAt kAraNAjjagato lokA yuShmAn R^itIyante|


yadi yUyaM mayi tiShThatha mama kathA cha yuShmAsu tiShThati tarhi yad vA nChitvA yAchiShyadhve yuShmAkaM tadeva saphalaM bhaviShyati|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakShitavAn; yAllokAn mahyam adadAstAn sarvvAn ahamarakShaM, teShAM madhye kevalaM vinAshapAtraM hAritaM tena dharmmapustakasya vachanaM pratyakShaM bhavati|


tavopadeshaM tebhyo.adadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teShAmapi sambandhAbhAvAj jagato lokAstAn R^itIyante|


ahaM yathA jagatsambandhIyo na bhavAmi tathA tepi jagatsambandhIyA na bhavanti|


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo.anantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


yathAhaM teShu tiShThAmi tathA mayi yena premnA premAkarostat teShu tiShThati tadarthaM tava nAmAhaM tAn j nApitavAn punarapi j nApayiShyAmi|


tvaM mahyaM yat ki nchid adadAstatsarvvaM tvatto jAyate ityadhunAjAnan|


itthaM bhUte mahyaM yAllokAn adadAsteShAm ekamapi nAhArayam imAM yAM kathAM sa svayamakathayat sA kathA saphalA jAtA|


pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiShyanti yaH kashchichcha mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariShyAmi|


sa yAn yAn lokAn mahyamadadAt teShAmekamapi na hArayitvA sheShadine sarvvAnaham utthApayAmi idaM matprerayituH piturabhimataM|


ahaM yuShmabhyam atIva yathArthaM kathayAmi yo naro madIyaM vAchaM manyate sa kadAchana nidhanaM na drakShyati|


yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiShma| ibrAhIm bhaviShyadvAdina ncha sarvve mR^itAH kintu tvaM bhAShase yo naro mama bhAratIM gR^ihlAti sa jAtu nidhAnAsvAdaM na lapsyate|


tadA kathAmIdR^ishIM shrutvA bhinnadeshIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAshcha paramAyuH prAptinimittaM nirUpitA Asan teे vyashvasan|


IshvareNa pUrvvaM ye pradR^iShTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne shAstre yallikhitam Aste tad yUyaM kiM na jAnItha?


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


hitadAyakAnAM vAkyAnAm AdarsharUpeNa mattaH shrutAH khrIShTe yIshau vishvAsapremnoH kathA dhAraya|


tena sa uktavAn, yathA, "dyotayiShyAmi te nAma bhrAtR^iNAM madhyato mama| parantu samite rmadhye kariShye te prashaMsanaM||"


vayaM tu yadi vishvAsasyotsAhaM shlAghana ncha sheShaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


panta-gAlAtiyA-kappadakiyA-AshiyA-bithuniyAdesheShu pravAsino ye vikIrNalokAH


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|


tvaM mama sahiShNutAsUchakaM vAkyaM rakShitavAnasi tatkAraNAt pR^ithivInivAsinAM parIkShArthaM kR^itsnaM jagad yenAgAmiparIkShAdinenAkramiShyate tasmAd ahamapi tvAM rakShiShyAmi|


tava kriyA mama gocharAH pashya tava samIpe .ahaM muktaM dvAraM sthApitavAn tat kenApi roddhuM na shakyate yatastavAlpaM balamAste tathApi tvaM mama vAkyaM pAlitavAn mama nAmno .asvIkAraM na kR^itavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्