Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tebhyo dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदर्थं त्वं यं महिमानं मह्यम् अददास्तं महिमानम् अहमपि तेभ्यो दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদৰ্থং ৎৱং যং মহিমানং মহ্যম্ অদদাস্তং মহিমানম্ অহমপি তেভ্যো দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদর্থং ৎৱং যং মহিমানং মহ্যম্ অদদাস্তং মহিমানম্ অহমপি তেভ্যো দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒရ္ထံ တွံ ယံ မဟိမာနံ မဟျမ် အဒဒါသ္တံ မဟိမာနမ် အဟမပိ တေဘျော ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tEbhyO dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:23
31 अन्तरसन्दर्भाः  

kintu yadi karomi tarhi mayi yuShmAbhiH pratyaye na kR^ite.api kAryye pratyayaH kriyatAM, tato mayi pitAstIti pitaryyaham asmIti cha kShAtvA vishvasiShyatha|


tenaiva yadi parasparaM prIyadhve tarhi lakShaNenAnena yUyaM mama shiShyA iti sarvve j nAtuM shakShyanti|


ahaM pitari tiShThAmi pitA mayi tiShThatIti kiM tvaM na pratyaShi? ahaM yadvAkyaM vadAmi tat svato na vadAmi kintu yaH pitA mayi virAjate sa eva sarvvakarmmANi karAti|


tato yIshuH pratyuditavAn, yo jano mayi prIyate sa mamAj nA api gR^ihlAti, tena mama pitApi tasmin preShyate, AvA ncha tannikaTamAgatya tena saha nivatsyAvaH|


pitA yathA mayi prItavAn ahamapi yuShmAsu tathA prItavAn ato heto ryUyaM nirantaraM mama premapAtrANi bhUtvA tiShThata|


yato yUyaM mayi prema kurutha, tathAham Ishvarasya samIpAd AgatavAn ityapi pratItha, tasmAd kAraNAt kAraNAt pitA svayaM yuShmAsu prIyate|


sAmpratam asmin jagati mamAvasthiteH sheSham abhavat ahaM tava samIpaM gachChAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teShAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSha|


he pitasteShAM sarvveShAm ekatvaM bhavatu tava yathA mayi mama cha yathA tvayyekatvaM tathA teShAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


yathAhaM teShu tiShThAmi tathA mayi yena premnA premAkarostat teShu tiShThati tadarthaM tava nAmAhaM tAn j nApitavAn punarapi j nApayiShyAmi|


yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte.anantAyu rbhavati|


mahyaM yamupadesham adadA ahamapi tebhyastamupadesham adadAM tepi tamagR^ihlan tvattohaM nirgatya tvayA preritobhavam atra cha vyashvasan|


Ishvaro jagato lokAn daNDayituM svaputraM na preShya tAn paritrAtuM preShitavAn|


yo jano madIyaM palalaM svAdati madIyaM rudhira ncha pivati sa mayi vasati tasminnaha ncha vasAmi|


yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


asmAkaM madhye ye siddhAstaiH sarvvaistadeva bhAvyatAM, yadi cha ka nchana viShayam adhi yuShmAkam aparo bhAvo bhavati tarhIshvarastamapi yuShmAkaM prati prakAshayiShyati|


tasmAd vayaM tameva ghoShayanto yad ekaikaM mAnavaM siddhIbhUtaM khrIShTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNaj nAnena chaikaikaM mAnavaM upadishAmaH|


phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teShAM manAMsi yat piturIshvarasya khrIShTasya cha nigUDhavAkyasya j nAnArthaM sAntvanAM prApnuyurityarthamahaM yate|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


pashyata vayam Ishvarasya santAnA iti nAmnAkhyAmahe, etena pitAsmabhyaM kIdR^ik mahAprema pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|


pashya yihUdIyA na santo ye mR^iShAvAdinaH svAn yihUdIyAn vadanti teShAM shayatAnasamAjIyAnAM kAMshchid aham AneShyAmi pashya te madAj nAta Agatya tava charaNayoH praNaMsyanti tva ncha mama priyo .asIti j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्