Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tava satyakathayA tAn pavitrIkuru tava vAkyameva satyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तव सत्यकथया तान् पवित्रीकुरु तव वाक्यमेव सत्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তৱ সত্যকথযা তান্ পৱিত্ৰীকুৰু তৱ ৱাক্যমেৱ সত্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তৱ সত্যকথযা তান্ পৱিত্রীকুরু তৱ ৱাক্যমেৱ সত্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဝ သတျကထယာ တာန် ပဝိတြီကုရု တဝ ဝါကျမေဝ သတျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tava satyakathayA tAn pavitrIkuru tava vAkyamEva satyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:17
23 अन्तरसन्दर्भाः  

dR^iShTAntasyAsyAbhiprAyaH, IshvarIyakathA bIjasvarUpA|


kintu ye shrutvA saralaiH shuddhaishchAntaHkaraNaiH kathAM gR^ihlanti dhairyyam avalambya phalAnyutpAdayanti cha ta evottamamR^itsvarUpAH|


teShAM hitArthaM yathAhaM svaM pavitrIkaromi tathA satyakathayA tepi pavitrIbhavantu|


mama vAkye yadi yUyam AsthAM kurutha tarhi mama shiShyA bhUtvA satyatvaM j nAsyatha tataH satyatayA yuShmAkaM mokSho bhaviShyati|


Ishvarasya mukhAt satyaM vAkyaM shrutvA yuShmAn j nApayAmi yohaM taM mAM hantuM cheShTadhve ibrAhIm etAdR^ishaM karmma na chakAra|


teShAm asmAka ncha madhye kimapi visheShaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


vaya ncha sarvve.anAchChAditenAsyena prabhostejasaH pratibimbaM gR^ihlanta AtmasvarUpeNa prabhunA rUpAntarIkR^itA varddhamAnatejoyuktAM tAmeva pratimUrttiM prApnumaH|


yato yUyaM taM shrutavanto yA satyA shikShA yIshuto labhyA tadanusArAt tadIyopadeshaM prAptavantashcheti manye|


sa khrIShTo.api samitau prItavAn tasyAH kR^ite cha svaprANAn tyaktavAn yataH sa vAkye jalamajjanena tAM pariShkR^itya pAvayitum


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


ato heto ryUyaM sarvvAm ashuchikriyAM duShTatAbAhulya ncha nikShipya yuShmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gR^ihlIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्