Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tavopadeshaM tebhyo.adadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teShAmapi sambandhAbhAvAj jagato lokAstAn R^itIyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् ऋतीयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তৱোপদেশং তেভ্যোঽদদাং জগতা সহ যথা মম সম্বন্ধো নাস্তি তথা জজতা সহ তেষামপি সম্বন্ধাভাৱাজ্ জগতো লোকাস্তান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তৱোপদেশং তেভ্যোঽদদাং জগতা সহ যথা মম সম্বন্ধো নাস্তি তথা জজতা সহ তেষামপি সম্বন্ধাভাৱাজ্ জগতো লোকাস্তান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဝေါပဒေၑံ တေဘျော'ဒဒါံ ဇဂတာ သဟ ယထာ မမ သမ္ဗန္ဓော နာသ္တိ တထာ ဇဇတာ သဟ တေၐာမပိ သမ္ဗန္ဓာဘာဝါဇ် ဇဂတော လောကာသ္တာန် ၒတီယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:14
15 अन्तरसन्दर्भाः  

tadA yIshuravadat yena kaMsenAhaM pAsyAmi tenAvashyaM yuvAmapi pAsyathaH, yena majjanena chAhaM majjiyye tatra yuvAmapi majjiShyethe|


ahaM yathA jagatsambandhIyo na bhavAmi tathA tepi jagatsambandhIyA na bhavanti|


mahyaM yamupadesham adadA ahamapi tebhyastamupadesham adadAM tepi tamagR^ihlan tvattohaM nirgatya tvayA preritobhavam atra cha vyashvasan|


jagato lokA yuShmAn R^itIyituM na shakruvanti kintu mAmeva R^itIyante yatasteShAM karmANi duShTAni tatra sAkShyamidam ahaM dadAmi|


tato yIshustebhyaH kathitavAn yUyam adhaHsthAnIyA lokA aham UrdvvasthAnIyaH yUyam etajjagatsambandhIyA aham etajjagatsambandhIyo na|


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadR^ishairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duShTAni tadbhrAtushcha karmmANi dharmmANyAsan iti kAraNAt|


he mama bhrAtaraH, saMsAro yadi yuShmAn dveShTi tarhi tad AshcharyyaM na manyadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्