Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्त्वधुना तव सन्निधिं गच्छामि मया यथा तेषां सम्पूर्णानन्दो भवति तदर्थमहं जगति तिष्ठन् एताः कथा अकथयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্ত্ৱধুনা তৱ সন্নিধিং গচ্ছামি মযা যথা তেষাং সম্পূৰ্ণানন্দো ভৱতি তদৰ্থমহং জগতি তিষ্ঠন্ এতাঃ কথা অকথযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্ত্ৱধুনা তৱ সন্নিধিং গচ্ছামি মযা যথা তেষাং সম্পূর্ণানন্দো ভৱতি তদর্থমহং জগতি তিষ্ঠন্ এতাঃ কথা অকথযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တွဓုနာ တဝ သန္နိဓိံ ဂစ္ဆာမိ မယာ ယထာ တေၐာံ သမ္ပူရ္ဏာနန္ဒော ဘဝတိ တဒရ္ထမဟံ ဇဂတိ တိၐ္ဌန် ဧတား ကထာ အကထယမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintvadhunA tava sannidhiM gacchAmi mayA yathA tESAM sampUrNAnandO bhavati tadarthamahaM jagati tiSThan EtAH kathA akathayam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:13
17 अन्तरसन्दर्भाः  

yadA shaitAn taM parahasteShu samarpayituM shimonaH putrasya IShkAriyotiyasya yihUdA antaHkaraNe kupravR^ittiM samArpayat,


yuShmannimittaM mama ya AhlAdaH sa yathA chiraM tiShThati yuShmAkam Anandashcha yathA pUryyate tadarthaM yuShmabhyam etAH kathA atrakatham|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


sAmpratam asmin jagati mamAvasthiteH sheSham abhavat ahaM tava samIpaM gachChAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teShAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSha|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya shabde shrute.atIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


tato yIshuravadad aham alpadinAni yuShmAbhiH sArddhaM sthitvA matprerayituH samIpaM yAsyAmi|


tataH shiShyagaNa Anandena pavitreNAtmanA cha paripUrNobhavat|


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


apara ncha yuShmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|


yuShmAn prati mayA bahUni lekhitavyAni kintu patramasIbhyAM tat karttuM nechChAmi, yato .asmAkam Anando yathA sampUrNo bhaviShyati tathA yuShmatsamIpamupasthAyAhaM sammukhIbhUya yuShmAbhiH sambhAShiShya iti pratyAshA mamAste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्