Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 sAmpratam asmin jagati mamAvasthiteH sheSham abhavat ahaM tava samIpaM gachChAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teShAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 সাম্প্ৰতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্ৰ পিতৰাৱযো ৰ্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদৰ্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না ৰক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 সাম্প্রতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্র পিতরাৱযো র্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদর্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না রক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သာမ္ပြတမ် အသ္မိန် ဇဂတိ မမာဝသ္ထိတေး ၑေၐမ် အဘဝတ် အဟံ တဝ သမီပံ ဂစ္ဆာမိ ကိန္တု တေ ဇဂတိ သ္ထာသျန္တိ; ဟေ ပဝိတြ ပိတရာဝယော ရျထဲကတွမာသ္တေ တထာ တေၐာမပျေကတွံ ဘဝတိ တဒရ္ထံ ယာလ္လောကာန် မဟျမ် အဒဒါသ္တာန် သွနာမ္နာ ရက္ၐ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sAmpratam asmin jagati mamAvasthitEH zESam abhavat ahaM tava samIpaM gacchAmi kintu tE jagati sthAsyanti; hE pavitra pitarAvayO ryathaikatvamAstE tathA tESAmapyEkatvaM bhavati tadarthaM yAllOkAn mahyam adadAstAn svanAmnA rakSa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:11
48 अन्तरसन्दर्भाः  

pashyata, vR^ikayUthamadhye meShaH yathAvistathA yuShmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|


tasmAt yuShmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdR^ishA bhavata|


ataeva yUyama IdR^ik prArthayadhvaM, he asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


yadA shaitAn taM parahasteShu samarpayituM shimonaH putrasya IShkAriyotiyasya yihUdA antaHkaraNe kupravR^ittiM samArpayat,


pitaryyahamasmi mayi cha yUyaM stha, tathAhaM yuShmAsvasmi tadapi tadA j nAsyatha|


pituH samIpAjjajad Agatosmi jagat parityajya cha punarapi pituH samIpaM gachChAmi|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tebhyo dattavAn|


he yathArthika pita rjagato lokaistvayyaj nAtepi tvAmahaM jAne tvaM mAM preritavAn itIme shiShyA jAnanti|


anyachcha tvam etajjagato yAllokAn mahyam adadA ahaM tebhyastava nAmnastattvaj nAnam adadAM, te tavaivAsan, tvaM tAn mahyamadadAH, tasmAtte tavopadesham agR^ihlan|


tato yIshuravadad aham alpadinAni yuShmAbhiH sArddhaM sthitvA matprerayituH samIpaM yAsyAmi|


kintu jagataH sR^iShTimArabhya Ishvaro nijapavitrabhaviShyadvAdigaNona yathA kathitavAn tadanusAreNa sarvveShAM kAryyANAM siddhiparyyantaM tena svarge vAsaH karttavyaH|


tadvadasmAkaM bahutve.api sarvve vayaM khrIShTe ekasharIrAH parasparam a Ngapratya Ngatvena bhavAmaH|


phirauNi shAstre likhati, ahaM tvaddvArA matparAkramaM darshayituM sarvvapR^ithivyAM nijanAma prakAshayitu ncha tvAM sthApitavAn|


he bhrAtaraH, asmAkaM prabhuyIshukhrIShTasya nAmnA yuShmAn vinaye.ahaM sarvvai ryuShmAbhirekarUpANi vAkyAni kathyantAM yuShmanmadhye bhinnasa NghAtA na bhavantu manovichArayoraikyena yuShmAkaM siddhatvaM bhavatu|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


yUyam ekasharIrA ekAtmAnashcha tadvad AhvAnena yUyam ekapratyAshAprAptaye samAhUtAH|


tatkAraNAd Ishvaro.api taM sarvvonnataM chakAra yachcha nAma sarvveShAM nAmnAM shreShThaM tadeva tasmai dadau,


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


yataH khrIShTaH satyapavitrasthAnasya dR^iShTAntarUpaM hastakR^itaM pavitrasthAnaM na praviShTavAn kintvasmannimittam idAnIm Ishvarasya sAkShAd upasthAtuM svargameva praviShTaH|


he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|


yUya ncheshvarasya shaktitaH sheShakAle prakAshyaparitrANArthaM vishvAsena rakShyadhve|


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadR^ishairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duShTAni tadbhrAtushcha karmmANi dharmmANyAsan iti kAraNAt|


vayam IshvarAt jAtAH kintu kR^itsnaH saMsAraH pApAtmano vashaM gato .astIti jAnImaH|


yIshukhrIShTasya dAso yAkUbo bhrAtA yihUdAstAteneshvareNa pavitrIkR^itAn yIshukhrIShTena rakShitAMshchAhUtAn lokAn prati patraM likhati|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


he prabho nAmadheyAtte ko na bhItiM gamiShyati| ko vA tvadIyanAmnashcha prashaMsAM na kariShyati| kevalastvaM pavitro .asi sarvvajAtIyamAnavAH| tvAmevAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vichArAj nAH prAdurbhAvaM gatAH kila||


tasya netre .agnishikhAtulye shirasi cha bahukirITAni vidyante tatra tasya nAma likhitamasti tameva vinA nAparaH ko .api tannAma jAnAti|


teShAM chaturNAm ekaikasya prANinaH ShaT pakShAH santi te cha sarvvA NgeShvabhyantare cha bahuchakShurvishiShTAH, te divAnishaM na vishrAmya gadanti pavitraH pavitraH pavitraH sarvvashaktimAn varttamAno bhUto bhaviShyaMshcha prabhuH parameshvaraH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्