Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 ato hetAH samaye samupasthite yathA mama kathA yuShmAkaM manaHsuH samupatiShThati tadarthaM yuShmAbhyam etAM kathAM kathayAmi yuShmAbhiH sArddham ahaM tiShThan prathamaM tAM yuShmabhyaM nAkathayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অতো হেতাঃ সমযে সমুপস্থিতে যথা মম কথা যুষ্মাকং মনঃসুঃ সমুপতিষ্ঠতি তদৰ্থং যুষ্মাভ্যম্ এতাং কথাং কথযামি যুষ্মাভিঃ সাৰ্দ্ধম্ অহং তিষ্ঠন্ প্ৰথমং তাং যুষ্মভ্যং নাকথযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অতো হেতাঃ সমযে সমুপস্থিতে যথা মম কথা যুষ্মাকং মনঃসুঃ সমুপতিষ্ঠতি তদর্থং যুষ্মাভ্যম্ এতাং কথাং কথযামি যুষ্মাভিঃ সার্দ্ধম্ অহং তিষ্ঠন্ প্রথমং তাং যুষ্মভ্যং নাকথযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတော ဟေတား သမယေ သမုပသ္ထိတေ ယထာ မမ ကထာ ယုၐ္မာကံ မနးသုး သမုပတိၐ္ဌတိ တဒရ္ထံ ယုၐ္မာဘျမ် ဧတာံ ကထာံ ကထယာမိ ယုၐ္မာဘိး သာရ္ဒ္ဓမ် အဟံ တိၐ္ဌန် ပြထမံ တာံ ယုၐ္မဘျံ နာကထယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:4
15 अन्तरसन्दर्भाः  

gatvA gatvA svargasya rAjatvaM savidhamabhavat, etAM kathAM prachArayata|


pashyata, ghaTanAtaH pUrvvaM yuShmAn vArttAm avAdiSham|


tadA yIshustAn avochat yAvat sakhInAM saM Nge kanyAyA varastiShThati, tAvat kiM te vilApaM karttuM shakluvanti? kintu yadA teShAM saM NgAd varaM nayanti, tAdR^ishaH samaya AgamiShyati, tadA te upavatsyanti|


pashyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuShmabhyamadAm, yUyaM sAvadhAnAstiShThata|


tadA yIshustAn babhAShe yAvat kAlaM sakhibhiH saha kanyAyA varastiShThati tAvatkAlaM te kimupavastuM shaknuvanti? yAvatkAlaM varastaiH saha tiShThati tAvatkAlaM ta upavastuM na shaknuvanti|


tadanusArato.anyepi bahavastadvR^ittAntaM rachayituM pravR^ittAH|


ahaM sa jana ityatra yathA yuShmAkaM vishvAso jAyate tadarthaM etAdR^ishaghaTanAt pUrvvam ahamidAnIM yuShmabhyamakathayam|


tasyA ghaTanAyAH samaye yathA yuShmAkaM shraddhA jAyate tadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuShmAn etAM vArttAM vadAmi|


mama nAmanimitta ncha tena kiyAn mahAn klesho bhoktavya etat taM darshayiShyAmi|


yadAhaM yuShmAkaM sannidhAvAsaM tadAnIm etad akathayamiti yUyaM kiM na smaratha?


yato .asmAkaM prabhu ryIshukhrIShTo mAM yat j nApitavAn tadanusArAd dUShyametat mayA shIghraM tyaktavyam iti jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्