Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যথা মযা যুষ্মাকং শান্তি ৰ্জাযতে তদৰ্থম্ এতাঃ কথা যুষ্মভ্যম্ অচকথং; অস্মিন্ জগতি যুষ্মাকং ক্লেশো ঘটিষ্যতে কিন্ত্ৱক্ষোভা ভৱত যতো মযা জগজ্জিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যথা মযা যুষ্মাকং শান্তি র্জাযতে তদর্থম্ এতাঃ কথা যুষ্মভ্যম্ অচকথং; অস্মিন্ জগতি যুষ্মাকং ক্লেশো ঘটিষ্যতে কিন্ত্ৱক্ষোভা ভৱত যতো মযা জগজ্জিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယထာ မယာ ယုၐ္မာကံ ၑာန္တိ ရ္ဇာယတေ တဒရ္ထမ် ဧတား ကထာ ယုၐ္မဘျမ် အစကထံ; အသ္မိန် ဇဂတိ ယုၐ္မာကံ က္လေၑော ဃဋိၐျတေ ကိန္တွက္ၐောဘာ ဘဝတ ယတော မယာ ဇဂဇ္ဇိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:33
46 अन्तरसन्दर्भाः  

tataH katipayA janA ekaM pakShAghAtinaM svaTTopari shAyayitvA tatsamIpam Anayan; tato yIshusteShAM pratItiM vij nAya taM pakShAghAtinaM jagAda, he putra, susthiro bhava, tava kaluShasya marShaNaM jAtam|


yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kushalaM sarvvochche jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam uchairIshvaraM dhanyaM vaktumArebhe|


sarvvordvvasthairIshvarasya mahimA samprakAshyatAM| shAntirbhUyAt pR^ithivyAstu santoShashcha narAn prati||


adhunA jagatosya vichAra: sampatsyate, adhunAsya jagata: patI rAjyAt chyoShyati|


manoduHkhino mA bhUta; Ishvare vishvasita mayi cha vishvasita|


ahaM yuShmAkaM nikaTe shAntiM sthApayitvA yAmi, nijAM shAntiM yuShmabhyaM dadAmi, jagato lokA yathA dadAti tathAhaM na dadAmi; yuShmAkam antaHkaraNAni duHkhitAni bhItAni cha na bhavantu|


etajjagato.adhipati rdaNDAj nAM prApnoti tasmAd daNDe prabodhaM janayiShyati|


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


kintu sAmprataM yuShmAn vinIya bravImyahaM, yUyaM na kShubhyata yuShmAkam ekasyApi prANino hAni rna bhaviShyati, kevalasya potasya hAni rbhaviShyati|


ataeva he mahechChA yUyaM sthiramanaso bhavata mahyaM yA kathAkathi sAvashyaM ghaTiShyate mamaitAdR^ishI vishvAsa Ishvare vidyate,


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


kR^ipAluH pitA sarvvasAntvanAkArIshvarashcha yo.asmatprabhoryIshukhrIShTasya tAta IshvaraH sa dhanyo bhavatu|


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


ya IshvaraH sarvvadA khrIShTenAsmAn jayinaH karoti sarvvatra chAsmAbhistadIyaj nAnasya gandhaM prakAshayati sa dhanyaH|


aparaM tad dhanam asmAbhi rmR^iNmayeShu bhAjaneShu dhAryyate yataH sAdbhutA shakti rnAsmAkaM kintvIshvarasyaiveti j nAtavyaM|


kintu prachurasahiShNutA klesho dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parishramo jAgaraNam upavasanaM


yuShmAn prati mama mahetsAho jAyate yuShmAn adhyahaM bahu shlAghe cha tena sarvvakleshasamaye.ahaM sAntvanayA pUrNo harSheNa praphullitashcha bhavAmi|


asmAkaM tAteshvaresyechChAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


kintu yenAhaM saMsArAya hataH saMsAro.api mahyaM hatastadasmatprabho ryIshukhrIShTasya krushaM vinAnyatra kutrApi mama shlAghanaM kadApi na bhavatu|


tathA kR^ita IshvarIyA yA shAntiH sarvvAM buddhim atishete sA yuShmAkaM chittAni manAMsi cha khrIShTe yIshau rakShiShyati|


krushe pAtitena tasya raktena sandhiM vidhAya tenaiva svargamarttyasthitAni sarvvANi svena saha sandhApayitu ncheshvareNAbhileShe|


vayametAdR^ishe kleेshe niyuktA Asmaha iti yUyaM svayaM jAnItha, yato.asmAkaM durgati rbhaviShyatIti vayaM yuShmAkaM samIpe sthitikAle.api yuShmAn abodhayAma, tAdR^ishameva chAbhavat tadapi jAnItha|


he bhrAtaraH, vArttAmimAM prApya yuShmAnadhi visheShato yuShmAkaM kleshaduHkhAnyadhi yuShmAkaM vishvAsAd asmAkaM sAntvanAjAyata;


shAntidAtA prabhuH sarvvatra sarvvathA yuShmabhyaM shAntiM deyAt| prabhu ryuShmAkaM sarvveShAM sa NgI bhUyAt|


parantu yAvanto lokAH khrIShTena yIshuneshvarabhaktim Acharitum ichChanti teShAM sarvveShAm upadravo bhaviShyati|


yataH sa kShaNikAt pApajasukhabhogAd Ishvarasya prajAbhiH sArddhaM duHkhabhogaM vavre|


yasmai chebrAhIm sarvvadravyANAM dashamAMshaM dattavAn sa malkIShedak svanAmno.arthena prathamato dharmmarAjaH pashchAt shAlamasya rAjArthataH shAntirAjo bhavati|


ato vishvAse susthirAstiShThantastena sArddhaM yudhyata, yuShmAkaM jagannivAsibhrAtR^iShvapi tAdR^ishAH kleshA varttanta iti jAnIta|


he pitaraH, ya Adito varttamAnastaM yUyaM jAnItha tasmAd yuShmAn prati likhAmi| he yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuShmAn prati likhAmi| he bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuShmAn prati likhitavAn|


he bAlakAH, yUyam IshvarAt jAtAstAn jitavantashcha yataH saMsArAdhiShThAnakAriNo .api yuShmadadhiShThAnakArI mahAn|


yato yaH kashchid IshvarAt jAtaH sa saMsAraM jayati ki nchAsmAkaM yo vishvAsaH sa evAsmAkaM saMsArajayijayaH|


meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|


aparamahaM yathA jitavAn mama pitrA cha saha tasya siMhAsana upaviShTashchAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upaveshayiShyAmi|


tato mayoktaM he mahechCha bhavAneva tat jAnAti| tena kathitaM, ime mahAkleshamadhyAd Agatya meेShashAvakasya rudhireNa svIyaparichChadAn prakShAlitavantaH shuklIkR^itavantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्