Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 pituH samIpAjjajad Agatosmi jagat parityajya cha punarapi pituH samIpaM gachChAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 পিতুঃ সমীপাজ্জজদ্ আগতোস্মি জগৎ পৰিত্যজ্য চ পুনৰপি পিতুঃ সমীপং গচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 পিতুঃ সমীপাজ্জজদ্ আগতোস্মি জগৎ পরিত্যজ্য চ পুনরপি পিতুঃ সমীপং গচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ပိတုး သမီပါဇ္ဇဇဒ် အာဂတောသ္မိ ဇဂတ် ပရိတျဇျ စ ပုနရပိ ပိတုး သမီပံ ဂစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 pituH samIpAjjajad AgatOsmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:28
15 अन्तरसन्दर्भाः  

AshiShaM vadanneva cha tebhyaH pR^ithag bhUtvA svargAya nIto.abhavat|


anantaraM tasyArohaNasamaya upasthite sa sthirachetA yirUshAlamaM prati yAtrAM karttuM nishchityAgre dUtAn preShayAmAsa|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


yadA shaitAn taM parahasteShu samarpayituM shimonaH putrasya IShkAriyotiyasya yihUdA antaHkaraNe kupravR^ittiM samArpayat,


ahaM gatvA punarapi yuShmAkaM samIpam AgamiShyAmi mayoktaM vAkyamidaM yUyam ashrauShTa; yadi mayyapreShyadhvaM tarhyahaM pituH samIpaM gachChAmi mamAsyAM kathAyAM yUyam ahlAdiShyadhvaM yato mama pitA mattopi mahAn|


yuShmAkam adR^ishyaH sannahaM pituH samIpaM gachChAmi tasmAd puNye prabodhaM janayiShyati|


kiyatkAlAt paraM yUyaM mAM draShTuM na lapsyadhve kintu kiyatkAlAt paraM puna rdraShTuM lapsyadhve yatohaM pituH samIpaM gachChAmi|


bhavAn sarvvaj naH kenachit pR^iShTo bhavitumapi bhavataH prayojanaM nAstItyadhunAsmAkaM sthiraj nAnaM jAtaM tasmAd bhavAn Ishvarasya samIpAd AgatavAn ityatra vayaM vishvasimaH|


sAmprataM svasya prerayituH samIpaM gachChAmi tathApi tvaM kka gachChasi kathAmetAM yuShmAkaM kopi mAM na pR^ichChati|


sAmpratam asmin jagati mamAvasthiteH sheSham abhavat ahaM tava samIpaM gachChAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teShAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSha|


kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|


ataeva he pita rjagatyavidyamAne tvayA saha tiShThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


tadA yIshuH pratyuditavAn yadyapi svArthe.ahaM svayaM sAkShyaM dadAmi tathApi mat sAkShyaM grAhyaM yasmAd ahaM kuta Agatosmi kva yAmi cha tadahaM jAnAmi kintu kuta Agatosmi kutra gachChAmi cha tad yUyaM na jAnItha|


tato yIshunA kathitam Ishvaro yadi yuShmAkaM tAtobhaviShyat tarhi yUyaM mayi premAkariShyata yatoham IshvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्