Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 yuShmAnaham atiyathArthaM vadAmi yUyaM krandiShyatha vilapiShyatha cha, kintu jagato lokA AnandiShyanti; yUyaM shokAkulA bhaviShyatha kintu shokAt paraM AnandayuktA bhaviShyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যুষ্মানহম্ অতিযথাৰ্থং ৱদামি যূযং ক্ৰন্দিষ্যথ ৱিলপিষ্যথ চ, কিন্তু জগতো লোকা আনন্দিষ্যন্তি; যূযং শোকাকুলা ভৱিষ্যথ কিন্তু শোকাৎ পৰং আনন্দযুক্তা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যুষ্মানহম্ অতিযথার্থং ৱদামি যূযং ক্রন্দিষ্যথ ৱিলপিষ্যথ চ, কিন্তু জগতো লোকা আনন্দিষ্যন্তি; যূযং শোকাকুলা ভৱিষ্যথ কিন্তু শোকাৎ পরং আনন্দযুক্তা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယုၐ္မာနဟမ် အတိယထာရ္ထံ ဝဒါမိ ယူယံ ကြန္ဒိၐျထ ဝိလပိၐျထ စ, ကိန္တု ဇဂတော လောကာ အာနန္ဒိၐျန္တိ; ယူယံ ၑောကာကုလာ ဘဝိၐျထ ကိန္တု ၑောကာတ် ပရံ အာနန္ဒယုက္တာ ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yuSmAnaham atiyathArthaM vadAmi yUyaM krandiSyatha vilapiSyatha ca, kintu jagatO lOkA AnandiSyanti; yUyaM zOkAkulA bhaviSyatha kintu zOkAt paraM AnandayuktA bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:20
44 अन्तरसन्दर्भाः  

kintu te kR^iShIvalAH sutaM vIkShya parasparam iti mantrayitum Arebhire, ayamuttarAdhikArI vayamenaM nihatyAsyAdhikAraM svavashIkariShyAmaH|


khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|


tadAnIM dvitIyavAraM kukkuTo .arAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnoShyasi, iti yadvAkyaM yIshunA samuditaM tat tadA saMsmR^itya pitaro roditum Arabhata|


tataH sA gatvA shokarodanakR^idbhyo.anugatalokebhyastAM vArttAM kathayAmAsa|


atha prArthanAta utthAya shiShyANAM samIpametya tAn manoduHkhino nidritAn dR^iShTvAvadat


tato loाkAraNyamadhye bahustriyo rudatyo vilapantyashcha yIshoH pashchAd yayuH|


sa tau pR^iShTavAn yuvAM viShaNNau kiM vichArayantau gachChathaH?


kintu ya isrAyelIyalokAn uddhArayiShyati sa evAyam ityAshAsmAbhiH kR^itA|tadyathA tathAstu tasyA ghaTanAyA adya dinatrayaM gataM|


he adhunA kShudhitalokA yUyaM dhanyA yato yUyaM tarpsyatha; he iha rodino janA yUyaM dhanyA yato yUyaM hasiShyatha|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


kintu mayoktAbhirAbhiH kathAbhi ryUShmAkam antaHkaraNAni duHkhena pUrNAnyabhavan|


ityuktvA nijahastaM kukShi ncha darshitavAn, tataH shiShyAH prabhuM dR^iShTvA hR^iShTA abhavan|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


tat kevalaM nahi kintu yena melanam alabhAmahi tenAsmAkaM prabhuNA yIshukhrIShTena sAmpratam Ishvare samAnandAmashcha|


shokayuktAshcha vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, aki nchanAshcha vayaM sarvvaM dhArayAmaH|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


yUyamapi bahukleshabhogena pavitreNAtmanA dattenAnandena cha vAkyaM gR^ihItvAsmAkaM prabhoshchAnugAmino.abhavata|


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkShAShu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


pR^ithivInivAsinashcha tayo rhetorAnandiShyanti sukhabhogaM kurvvantaH parasparaM dAnAni preShayiShyanti cha yatastAbhyAM bhaviShyadvAdibhyAM pR^ithivInivAsino yAtanAM prAptAH|


tayA yAtmashlAghA yashcha sukhabhogaH kR^itastayo rdviguNau yAtanAshokau tasyai datta, yataH sA svakIyAntaHkaraNe vadati, rAj nIvad upaviShTAhaM nAnAthA na cha shokavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्