Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 mama mahimAnaM prakAshayiShyati yato madIyAM kathAM gR^ihItvA yuShmAn bodhayiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 मम महिमानं प्रकाशयिष्यति यतो मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 মম মহিমানং প্ৰকাশযিষ্যতি যতো মদীযাং কথাং গৃহীৎৱা যুষ্মান্ বোধযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 মম মহিমানং প্রকাশযিষ্যতি যতো মদীযাং কথাং গৃহীৎৱা যুষ্মান্ বোধযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 မမ မဟိမာနံ ပြကာၑယိၐျတိ ယတော မဒီယာံ ကထာံ ဂၖဟီတွာ ယုၐ္မာန် ဗောဓယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 mama mahimAnaM prakAzayiSyati yatO madIyAM kathAM gRhItvA yuSmAn bOdhayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:14
20 अन्तरसन्दर्भाः  

yo jano mamAj nA gR^ihItvA tA Acharati saeva mayi prIyate; yo janashcha mayi prIyate saeva mama pituH priyapAtraM bhaviShyati, tathAhamapi tasmin prItvA tasmai svaM prakAshayiShyAmi|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


ye tasmin vishvasanti ta AtmAnaM prApsyantItyarthe sa idaM vAkyaM vyAhR^itavAn etatkAlaM yAvad yIshu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


iti hetorahaM yuShmabhyaM nivedayAmi, IshvarasyAtmanA bhAShamANaH ko.api yIshuM shapta iti na vyAharati, punashcha pavitreNAtmanA vinItaM vinAnyaH ko.api yIshuM prabhuriti vyAharttuM na shaknoti|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


yato vayam AtmanA vishvAsAt puNyalAbhAshAsiddhaM pratIkShAmahe|


vishvAsinAM yuShmAkameva samIpe sa mUlyavAn bhavati kintvavishvAsinAM kR^ite nichetR^ibhiravaj nAtaH sa pAShANaH koNasya bhittimUlaM bhUtvA bAdhAjanakaH pAShANaH skhalanakArakashcha shailo jAtaH|


aparaM tasyeyamAj nA yad vayaM putrasya yIshukhrIShTasya nAmni vishvasimastasyAj nAnusAreNa cha parasparaM prema kurmmaH|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


so.abhiShiktastrAtA yIshustoyarudhirAbhyAm AgataH kevalaM toyena nahi kintu toyarudhirAbhyAm, AtmA cha sAkShI bhavati yata AtmA satyatAsvarUpaH|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्