Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 pitA yathA mayi prItavAn ahamapi yuShmAsu tathA prItavAn ato heto ryUyaM nirantaraM mama premapAtrANi bhUtvA tiShThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 पिता यथा मयि प्रीतवान् अहमपि युष्मासु तथा प्रीतवान् अतो हेतो र्यूयं निरन्तरं मम प्रेमपात्राणि भूत्वा तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পিতা যথা মযি প্ৰীতৱান্ অহমপি যুষ্মাসু তথা প্ৰীতৱান্ অতো হেতো ৰ্যূযং নিৰন্তৰং মম প্ৰেমপাত্ৰাণি ভূৎৱা তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পিতা যথা মযি প্রীতৱান্ অহমপি যুষ্মাসু তথা প্রীতৱান্ অতো হেতো র্যূযং নিরন্তরং মম প্রেমপাত্রাণি ভূৎৱা তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပိတာ ယထာ မယိ ပြီတဝါန် အဟမပိ ယုၐ္မာသု တထာ ပြီတဝါန် အတော ဟေတော ရျူယံ နိရန္တရံ မမ ပြေမပါတြာဏိ ဘူတွာ တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 pitA yathA mayi prItavAn ahamapi yuSmAsu tathA prItavAn atO hEtO ryUyaM nirantaraM mama prEmapAtrANi bhUtvA tiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:9
9 अन्तरसन्दर्भाः  

yuShmannimittaM mama ya AhlAdaH sa yathA chiraM tiShThati yuShmAkam Anandashcha yathA pUryyate tadarthaM yuShmabhyam etAH kathA atrakatham|


mitrANAM kAraNAt svaprANadAnaparyyantaM yat prema tasmAn mahAprema kasyApi nAsti|


yathAhaM teShu tiShThAmi tathA mayi yena premnA premAkarostat teShu tiShThati tadarthaM tava nAmAhaM tAn j nApitavAn punarapi j nApayiShyAmi|


pitA putre snehaM kR^itvA tasya haste sarvvANi samarpitavAn|


itthaM prasthatAyA dIrghatAyA gabhIratAyA uchchatAyAshcha bodhAya sarvvaiH pavitralokaiH prApyaM sAmarthyaM yuShmAbhi rlabhyatAM,


ataeva he priyabAlakA yUyaM tatra tiShThata, tathA sati sa yadA prakAshiShyate tadA vayaM pratibhAnvitA bhaviShyAmaH, tasyAgamanasamaye cha tasya sAkShAnna trapiShyAmahe|


kintu he priyatamAH, yUyaM sveShAm atipavitravishvAse nichIyamAnAH pavitreNAtmanA prArthanAM kurvvanta


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्