Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 yadi yUyaM mayi tiShThatha mama kathA cha yuShmAsu tiShThati tarhi yad vA nChitvA yAchiShyadhve yuShmAkaM tadeva saphalaM bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যদি যূযং মযি তিষ্ঠথ মম কথা চ যুষ্মাসু তিষ্ঠতি তৰ্হি যদ্ ৱাঞ্ছিৎৱা যাচিষ্যধ্ৱে যুষ্মাকং তদেৱ সফলং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যদি যূযং মযি তিষ্ঠথ মম কথা চ যুষ্মাসু তিষ্ঠতি তর্হি যদ্ ৱাঞ্ছিৎৱা যাচিষ্যধ্ৱে যুষ্মাকং তদেৱ সফলং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယဒိ ယူယံ မယိ တိၐ္ဌထ မမ ကထာ စ ယုၐ္မာသု တိၐ္ဌတိ တရှိ ယဒ် ဝါဉ္ဆိတွာ ယာစိၐျဓွေ ယုၐ္မာကံ တဒေဝ သဖလံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:7
24 अन्तरसन्दर्भाः  

yAchadhvaM tato yuShmabhyaM dAyiShyate; mR^igayadhvaM tata uddeshaM lapsyadhve; dvAram Ahata, tato yuShmatkR^ite muktaM bhaviShyati|


yathA putreNa pitu rmahimA prakAshate tadarthaM mama nAma prochya yat prArthayiShyadhve tat saphalaM kariShyAmi|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


tasmin divase kAmapi kathAM mAM na prakShyatha| yuShmAnaham atiyathArthaM vadAmi, mama nAmnA yat ki nchid pitaraM yAchiShyadhve tadeva sa dAsyati|


yuyam ibrAhImo vaMsha ityahaM jAnAmi kintu mama kathA yuShmAkam antaHkaraNeShu sthAnaM na prApnuvanti tasmAddheto rmAM hantum Ihadhve|


kintu pitrA nirUpitaM samayaM yAvat pAlakAnAM dhanAdhyakShANA ncha nighnastiShThati|


ahaM bravImi yUyam AtmikAchAraM kuruta shArIrikAbhilAShaM mA pUrayata|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


he pitaraH, Adito yo varttamAnastaM yUyaM jAnItha tasmAd yuShmAn prati likhitavAn| he yuvAnaH, yUyaM balavanta Adhve, Ishvarasya vAkya ncha yuShmadantare vartate pApAtmA cha yuShmAbhiH parAjigye tasmAd yuShmAn prati likhitavAn|


aparaM yUyaM tasmAd yam abhiShekaM prAptavantaH sa yuShmAsu tiShThati tataH ko.api yad yuShmAn shikShayet tad anAvashyakaM, sa chAbhiSheko yuShmAn sarvvANi shikShayati satyashcha bhavati na chAtathyaH, ataH sa yuShmAn yadvad ashikShayat tadvat tatra sthAsyatha|


yachcha prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAj nAH pAlayAmastasya sAkShAt tuShTijanakam AchAraM kurmmashcha|


tasyAntike .asmAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAchAmahe tarhi so .asmAkaM vAkyaM shR^iNoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्