Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু পিতু ৰ্নিৰ্গতং যং সহাযমৰ্থাৎ সত্যমযম্ আত্মানং পিতুঃ সমীপাদ্ যুষ্মাকং সমীপে প্ৰেষযিষ্যামি স আগত্য মযি প্ৰমাণং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু পিতু র্নির্গতং যং সহাযমর্থাৎ সত্যমযম্ আত্মানং পিতুঃ সমীপাদ্ যুষ্মাকং সমীপে প্রেষযিষ্যামি স আগত্য মযি প্রমাণং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ပိတု ရ္နိရ္ဂတံ ယံ သဟာယမရ္ထာတ် သတျမယမ် အာတ္မာနံ ပိတုး သမီပါဒ် ယုၐ္မာကံ သမီပေ ပြေၐယိၐျာမိ သ အာဂတျ မယိ ပြမာဏံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:26
14 अन्तरसन्दर्भाः  

apara ncha pashyata pitrA yat pratij nAtaM tat preShayiShyAmi, ataeva yAvatkAlaM yUyaM svargIyAM shaktiM na prApsyatha tAvatkAlaM yirUshAlamnagare tiShThata|


kintvitaH paraM pitrA yaH sahAyo.arthAt pavitra AtmA mama nAmni prerayiShyati sa sarvvaM shikShayitvA mayoktAH samastAH kathA yuShmAn smArayiShyati|


tathApyahaM yathArthaM kathayAmi mama gamanaM yuShmAkaM hitArthameva, yato heto rgamane na kR^ite sahAyo yuShmAkaM samIpaM nAgamiShyati kintu yadi gachChAmi tarhi yuShmAkaM samIpe taM preShayiShyAmi|


tato yIshunA kathitam Ishvaro yadi yuShmAkaM tAtobhaviShyat tarhi yUyaM mayi premAkariShyata yatoham IshvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|


anantaraM teShAM sabhAM kR^itvA ityAj nApayat, yUyaM yirUshAlamo.anyatra gamanamakR^itvA yastin pitrA NgIkR^ite mama vadanAt kathA ashR^iNuta tatprAptim apekShya tiShThata|


antaryyAmIshvaro yathAsmabhyaM tathA bhinnadeshIyebhyaH pavitramAtmAnaM pradAya vishvAsena teShAm antaHkaraNAni pavitrANi kR^itvA


etasmin vayamapi sAkShiNa Asmahe, tat kevalaM nahi, Ishvara Aj nAgrAhibhyo yaM pavitram AtmanaM dattavAn sopi sAkShyasti|


tena yUyaM khrIShTAt sarvvavidhavaktR^itAj nAnAdIni sarvvadhanAni labdhavantaH|


aparaM lakShaNairadbhutakarmmabhi rvividhashaktiprakAshena nijechChAtaH pavitrasyAtmano vibhAgena cha yad IshvareNa pramANIkR^itam abhUt|


anantaraM sa sphaTikavat nirmmalam amR^itatoyasya sroto mAm a_urshayat tad Ishvarasya meShashAvakasya cha siMhAsanAt nirgachChati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्