Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 tasmAt te.akAraNaM mAm R^itIyante yadetad vachanaM teShAM shAstre likhitamAste tat saphalam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तस्मात् तेऽकारणं माम् ऋतीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তস্মাৎ তেঽকাৰণং মাম্ ঋতীযন্তে যদেতদ্ ৱচনং তেষাং শাস্ত্ৰে লিখিতমাস্তে তৎ সফলম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তস্মাৎ তেঽকারণং মাম্ ঋতীযন্তে যদেতদ্ ৱচনং তেষাং শাস্ত্রে লিখিতমাস্তে তৎ সফলম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တသ္မာတ် တေ'ကာရဏံ မာမ် ၒတီယန္တေ ယဒေတဒ် ဝစနံ တေၐာံ ၑာသ္တြေ လိခိတမာသ္တေ တတ် သဖလမ် အဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:25
16 अन्तरसन्दर्भाः  

AmayagrastAn svasthAn kuruta, kuShThinaH pariShkuruta, mR^italokAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vishrANayata|


kathayAmAsa cha mUsAvyavasthAyAM bhaviShyadvAdinAM grantheShu gItapustake cha mayi yAni sarvvANi vachanAni likhitAni tadanurUpANi ghaTiShyante yuShmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakShamabhUt|


tadA yIshuH pratyuktavAn mayA kathitaM yUyam IshvarA etadvachanaM yuShmAkaM shAstre likhitaM nAsti kiM?


sarvveShu yuShmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakShyANi yo bhu Nkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSha mAnavaH|yadetad dharmmapustakasya vachanaM tadanusAreNAvashyaM ghaTiShyate|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


ta IshvarasyAnugrahAd mUlyaM vinA khrIShTakR^itena paritrANena sapuNyIkR^itA bhavanti|


yuShmAkam unnatyai mayA namratAM svIkR^ityeshvarasya susaMvAdo vinA vetanaM yuShmAkaM madhye yad aghoShyata tena mayA kiM pApam akAri?


ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|


vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu ko.api yad asmAbhi rbhAragrasto na bhavet tadarthaM shrameNa kleshena cha divAnishaM kAryyam akurmma|


pana rmAm avadat samAptaM, ahaM kaH kShashcha, aham Adirantashcha yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya toyaM vinAmUlyaM dAsyAmi|


AtmA kanyA cha kathayataH, tvayAgamyatAM| shrotApi vadatu, AgamyatAmiti| yashcha tR^iShArttaH sa AgachChatu yashchechChati sa vinA mUlyaM jIvanadAyi jalaM gR^ihlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्