Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 mama yAsu shAkhAsu phalAni na bhavanti tAH sa Chinatti tathA phalavatyaH shAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariShkaroti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মম যাসু শাখাসু ফলানি ন ভৱন্তি তাঃ স ছিনত্তি তথা ফলৱত্যঃ শাখা যথাধিকফলানি ফলন্তি তদৰ্থং তাঃ পৰিষ্কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মম যাসু শাখাসু ফলানি ন ভৱন্তি তাঃ স ছিনত্তি তথা ফলৱত্যঃ শাখা যথাধিকফলানি ফলন্তি তদর্থং তাঃ পরিষ্করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မမ ယာသု ၑာခါသု ဖလာနိ န ဘဝန္တိ တား သ ဆိနတ္တိ တထာ ဖလဝတျး ၑာခါ ယထာဓိကဖလာနိ ဖလန္တိ တဒရ္ထံ တား ပရိၐ္ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:2
42 अन्तरसन्दर्भाः  

yasmAd yasyAntike varddhate, tasmAyeva dAyiShyate, tasmAt tasya bAhulyaM bhaviShyati, kintu yasyAntike na varddhate, tasya yat ki nchanAste, tadapi tasmAd AdAyiShyate|


punarapi sa upamAkathAmekAM tebhyaH kathayA nchakAra; kAchana yoShit yat kiNvamAdAya droNatrayamitagodhUmachUrNAnAM madhye sarvveShAM mishrIbhavanaparyyantaM samAchChAdya nidhattavatI, tatkiNvamiva svargarAjyaM|


sa pratyavadat, mama svargasthaH pitA yaM ka nchida NkuraM nAropayat, sa utpAvdyate|


tato mArgapArshva uDumbaravR^ikShamekaM vilokya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM provAcha, adyArabhya kadApi tvayi phalaM na bhavatu; tena tatkShaNAt sa uDumbaramAhIruhaH shuShkatAM gataH|


yena vardvyate tasminnaivArpiShyate, tasyaiva cha bAhulyaM bhaviShyati, kintu yena na vardvyate, tasyAntike yat ki nchana tiShThati, tadapi punarneShyate|


aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kR^itto madhye.agniM nikShepsyate|


tasya kAre sUrpa Aste, sa svIyashasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgR^ihya bhANDAgAre sthApayiShyati, kiMntu sarvvANi vuShANyanirvvANavahninA dAhayiShyati|


aparaM ye ye pAdapA adhamaphalAni janayanti, te kR^ittA vahnau kShipyante|


ye janA vAkyaM shrutvA gR^ihlanti teShAM kasya vA triMshadguNAni kasya vA ShaShTiguNAni kasya vA shataguNAni phalAni bhavanti taeva uptabIjorvvarabhUmisvarUpAH|


ye kathaM shrutvA sAnandaM gR^ihlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkShAkAle bhrashyanti taeva pAShANabhUmisvarUpAH|


ahaM satyadrAkShAlatAsvarUpo mama pitA tUdyAnaparichArakasvarUpa ncha|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


yaH kashchin mayi na tiShThati sa shuShkashAkheva bahi rnikShipyate lokAshcha tA AhR^itya vahnau nikShipya dAhayanti|


yadi yUyaM prachUraphalavanto bhavatha tarhi tadvArA mama pitu rmahimA prakAshiShyate tathA yUyaM mama shiShyA iti parikShAyiShyadhve|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakShitavAn; yAllokAn mahyam adadAstAn sarvvAn ahamarakShaM, teShAM madhye kevalaM vinAshapAtraM hAritaM tena dharmmapustakasya vachanaM pratyakShaM bhavati|


kiyatInAM shAkhAnAM Chedane kR^ite tvaM vanyajitavR^ikShasya shAkhA bhUtvA yadi tachChAkhAnAM sthAne ropitA sati jitavR^ikShIyamUlasya rasaM bhuMkShe,


ityatreshvarasya yAdR^ishI kR^ipA tAdR^ishaM bhayAnakatvamapi tvayA dR^ishyatAM; ye patitAstAn prati tasya bhayAnakatvaM dR^ishyatAM, tva ncha yadi tatkR^ipAshritastiShThasi tarhi tvAM prati kR^ipA drakShyate; no chet tvamapi tadvat Chinno bhaviShyasi|


aparam IshvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teShAM ma NgalaM sAdhayanti, etad vayaM jAnImaH|


martyasvargIyANAM bhAShA bhAShamANo.ahaM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpashcha bhavAmi|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


yathA kashchid IshvarasyAnugrahAt na patet, yathA cha tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena cha bahavo.apavitrA na bhaveyuH,


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्