Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যূযং মাং ৰোচিতৱন্ত ইতি ন, কিন্ত্ৱহমেৱ যুষ্মান্ ৰোচিতৱান্ যূযং গৎৱা যথা ফলান্যুৎপাদযথ তানি ফলানি চাক্ষযাণি ভৱন্তি, তদৰ্থং যুষ্মান্ ন্যজুনজং তস্মান্ মম নাম প্ৰোচ্য পিতৰং যৎ কিঞ্চিদ্ যাচিষ্যধ্ৱে তদেৱ স যুষ্মভ্যং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যূযং মাং রোচিতৱন্ত ইতি ন, কিন্ত্ৱহমেৱ যুষ্মান্ রোচিতৱান্ যূযং গৎৱা যথা ফলান্যুৎপাদযথ তানি ফলানি চাক্ষযাণি ভৱন্তি, তদর্থং যুষ্মান্ ন্যজুনজং তস্মান্ মম নাম প্রোচ্য পিতরং যৎ কিঞ্চিদ্ যাচিষ্যধ্ৱে তদেৱ স যুষ্মভ্যং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယူယံ မာံ ရောစိတဝန္တ ဣတိ န, ကိန္တွဟမေဝ ယုၐ္မာန် ရောစိတဝါန် ယူယံ ဂတွာ ယထာ ဖလာနျုတ္ပာဒယထ တာနိ ဖလာနိ စာက္ၐယာဏိ ဘဝန္တိ, တဒရ္ထံ ယုၐ္မာန် နျဇုနဇံ တသ္မာန် မမ နာမ ပြောစျ ပိတရံ ယတ် ကိဉ္စိဒ် ယာစိၐျဓွေ တဒေဝ သ ယုၐ္မဘျံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:16
57 अन्तरसन्दर्भाः  

tathA vishvasya prArthya yuShmAbhi ryad yAchiShyate, tadeva prApsyate|


yAchadhvaM tato yuShmabhyaM dAyiShyate; mR^igayadhvaM tata uddeshaM lapsyadhve; dvAram Ahata, tato yuShmatkR^ite muktaM bhaviShyati|


atha dine sati sa sarvvAn shiShyAn AhUtavAn teShAM madhye


sarvveShu yuShmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakShyANi yo bhu Nkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSha mAnavaH|yadetad dharmmapustakasya vachanaM tadanusAreNAvashyaM ghaTiShyate|


yadi yUyaM jagato lokA abhaviShyata tarhi jagato lokA yuShmAn AtmIyAn buddhvApreShyanta; kintu yUyaM jagato lokA na bhavatha, ahaM yuShmAn asmAjjagato.arochayam etasmAt kAraNAjjagato lokA yuShmAn R^itIyante|


ahaM drAkShAlatAsvarUpo yUya ncha shAkhAsvarUpoH; yo jano mayi tiShThati yatra chAhaM tiShThAmi, sa prachUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na shaknutha|


tadA yIshuravadat kimahaM yuShmAkaM dvAdashajanAn manonItAn na kR^itavAn? kintu yuShmAkaM madhyepi kashchideko vighnakArI vidyate|


he sarvvAntaryyAmin parameshvara, yihUdAH sevanapreritatvapadachyutaH


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


sarvvalokAnAM nikaTa iti na hi, kintu tasmin shmashAnAdutthite sati tena sArddhaM bhojanaM pAna ncha kR^itavanta etAdR^ishA Ishvarasya manonItAH sAkShiNo ye vayam asmAkaM nikaTe tamadarshayat|


tataH sa mahyaM kathitavAn yathA tvam IshvarasyAbhiprAyaM vetsi tasya shuddhasattvajanasya darshanaM prApya tasya shrImukhasya vAkyaM shR^iNoShi tannimittam asmAkaM pUrvvapuruShANAm IshvarastvAM manonItaM kR^itavAnaM|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


apara ncha vayaM yat sahiShNutAsAntvanayo rjanakena shAstreNa pratyAshAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavachanAnyasmAkam upadeshArthameva lilikhire|


ekasmAn mR^itpiNDAd utkR^iShTApakR^iShTau dvividhau kalashau karttuM kiM kulAlasya sAmarthyaM nAsti?


tAn prati yAnyetAni jaghaTire tAnyasmAkaM nidarshanAni jagataH sheShayuge varttamAnAnAm asmAkaM shikShArthaM likhitAni cha babhUvuH|


ki ncha ya Ishvaro mAtR^igarbhasthaM mAM pR^ithak kR^itvA svIyAnugraheNAhUtavAn


yato vayaM tasya kAryyaM prAg IshvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrIShTe yIshau tena mR^iShTAshcha|


kintvetadarthaM yuShmAbhi rbaddhamUlaiH susthiraishcha bhavitavyam, AkAshamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye cha ghuShyamANo yaH susaMvAdo yuShmAbhirashrAvi tajjAtAyAM pratyAshAyAM yuShmAbhirachalai rbhavitavyaM|


sA yadvat kR^isnaM jagad abhigachChati tadvad yuShmAn apyabhyagamat, yUya ncha yad dinam ArabhyeshvarasyAnugrahasya vArttAM shrutvA satyarUpeNa j nAtavantastadArabhya yuShmAkaM madhye.api phalati varddhate cha|


tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|


tasya ghoShayitA dUtashchAnyajAtIyAnAM shikShakashchAhaM niyukto.asmi|


aparaM bahubhiH sAkShibhiH pramANIkR^itAM yAM shikShAM shrutavAnasi tAM vishvAsyeShu parasmai shikShAdAne nipuNeShu cha lokeShu samarpaya|


tvaM yad asampUrNakAryyANi sampUraye rmadIyAdeshAchcha pratinagaraM prAchInagaNAn niyojayestadarthamahaM tvAM krItyupadvIpe sthApayitvA gatavAn|


vishvAsena hAbil Ishvaramuddishya kAbilaH shreShThaM balidAnaM kR^itavAn tasmAchcheshvareNa tasya dAnAnyadhi pramANe datte sa dhArmmika ityasya pramANaM labdhavAn tena vishvAsena cha sa mR^itaH san adyApi bhAShate|


manobhiH kintu manyadhvaM pavitraM prabhumIshvaraM| apara ncha yuShmAkam AntarikapratyAshAyAstattvaM yaH kashchit pR^ichChati tasmai shAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|


te vinAvAkyaM yoShitAm AchAreNArthatasteShAM pratyakSheNa yuShmAkaM sabhayasatItvAchAreNAkraShTuM shakShyante|


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्