Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 ahaM satyadrAkShAlatAsvarUpo mama pitA tUdyAnaparichArakasvarUpa ncha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अहं सत्यद्राक्षालतास्वरूपो मम पिता तूद्यानपरिचारकस्वरूपञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অহং সত্যদ্ৰাক্ষালতাস্ৱৰূপো মম পিতা তূদ্যানপৰিচাৰকস্ৱৰূপঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অহং সত্যদ্রাক্ষালতাস্ৱরূপো মম পিতা তূদ্যানপরিচারকস্ৱরূপঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အဟံ သတျဒြာက္ၐာလတာသွရူပေါ မမ ပိတာ တူဒျာနပရိစာရကသွရူပဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 ahaM satyadrAkSAlatAsvarUpO mama pitA tUdyAnaparicArakasvarUpanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:1
28 अन्तरसन्दर्भाः  

sa pratyavadat, mama svargasthaH pitA yaM ka nchida NkuraM nAropayat, sa utpAvdyate|


svargarAjyam etAdR^ishA kenachid gR^ihasyena samaM, yo.atiprabhAte nijadrAkShAkShetre kR^iShakAn niyoktuM gatavAn|


aparamekaM dR^iShTAntaM shR^iNuta, kashchid gR^ihasthaH kShetre drAkShAlatA ropayitvA tachchaturdikShu vAraNIM vidhAya tanmadhye drAkShAyantraM sthApitavAn, mA ncha ncha nirmmitavAn, tataH kR^iShakeShu tat kShetraM samarpya svayaM dUradeshaM jagAma|


anantaraM yIshu rdR^iShTAntena tebhyaH kathayitumArebhe, kashchideko drAkShAkShetraM vidhAya tachchaturdikShu vAraNIM kR^itvA tanmadhye drAkShApeShaNakuNDam akhanat, tathA tasya gaDamapi nirmmitavAn tatastatkShetraM kR^iShIvaleShu samarpya dUradeshaM jagAma|


anantaraM sa imAM dR^iShTAntakathAmakathayad eko jano drAkShAkShetramadhya ekamuDumbaravR^ikShaM ropitavAn| pashchAt sa Agatya tasmin phalAni gaveShayAmAsa,


mUsAdvArA vyavasthA dattA kintvanugrahaH satyatva ncha yIshukhrIShTadvArA samupAtiShThatAM|


jagatyAgatya yaH sarvvamanujebhyo dIptiM dadAti tadeva satyajyotiH|


mama yAsu shAkhAsu phalAni na bhavanti tAH sa Chinatti tathA phalavatyaH shAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariShkaroti|


tadA yIshuravadad ahaM yuShmAnatiyathArthaM vadAmi mUsA yuShmAbhyaM svargIyaM bhakShyaM nAdAt kintu mama pitA yuShmAbhyaM svargIyaM paramaM bhakShyaM dadAti|


yato madIyamAmiShaM paramaM bhakShyaM tathA madIyaM shoNitaM paramaM peyaM|


kiyatInAM shAkhAnAM Chedane kR^ite tvaM vanyajitavR^ikShasya shAkhA bhUtvA yadi tachChAkhAnAM sthAne ropitA sati jitavR^ikShIyamUlasya rasaM bhuMkShe,


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


punarapi yuShmAn prati nUtanAj nA mayA likhyata etadapi tasmin yuShmAsu cha satyaM, yato .andhakAro vyatyeti satyA jyotishchedAnIM prakAshate;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्