Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tato yIshuH pratyAvAdIt, he philipa yuShmAbhiH sArddham etAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yo jano mAm apashyat sa pitaramapyapashyat tarhi pitaram asmAn darshayeti kathAM kathaM kathayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততো যীশুঃ প্ৰত্যাৱাদীৎ, হে ফিলিপ যুষ্মাভিঃ সাৰ্দ্ধম্ এতাৱদ্দিনানি স্থিতমপি মাং কিং ন প্ৰত্যভিজানাসি? যো জনো মাম্ অপশ্যৎ স পিতৰমপ্যপশ্যৎ তৰ্হি পিতৰম্ অস্মান্ দৰ্শযেতি কথাং কথং কথযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততো যীশুঃ প্রত্যাৱাদীৎ, হে ফিলিপ যুষ্মাভিঃ সার্দ্ধম্ এতাৱদ্দিনানি স্থিতমপি মাং কিং ন প্রত্যভিজানাসি? যো জনো মাম্ অপশ্যৎ স পিতরমপ্যপশ্যৎ তর্হি পিতরম্ অস্মান্ দর্শযেতি কথাং কথং কথযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတော ယီၑုး ပြတျာဝါဒီတ်, ဟေ ဖိလိပ ယုၐ္မာဘိး သာရ္ဒ္ဓမ် ဧတာဝဒ္ဒိနာနိ သ္ထိတမပိ မာံ ကိံ န ပြတျဘိဇာနာသိ? ယော ဇနော မာမ် အပၑျတ် သ ပိတရမပျပၑျတ် တရှိ ပိတရမ် အသ္မာန် ဒရ္ၑယေတိ ကထာံ ကထံ ကထယသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatO yIzuH pratyAvAdIt, hE philipa yuSmAbhiH sArddham EtAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yO janO mAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayEti kathAM kathaM kathayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:9
16 अन्तरसन्दर्भाः  

tadA sa tamavAdIt, re avishvAsinaH santAnA yuShmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AchArAn sahiShye? taM madAsannamAnayata|


re re kapaTina AkAshasya bhUmyAshcha lakShaNaM boddhuM shaknutha,


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


pitaryyahamasmi mayi cha yUyaM stha, tathAhaM yuShmAsvasmi tadapi tadA j nAsyatha|


yadi mAm aj nAsyata tarhi mama pitaramapyaj nAsyata kintvadhunAtastaM jAnItha pashyatha cha|


tadA te.apR^ichChan tava tAtaH kutra? tato yIshuH pratyavAdId yUyaM mAM na jAnItha matpitara ncha na jAnItha yadi mAm akShAsyata tarhi mama tAtamapyakShAsyata|


mR^ityudashAtaH khrIShTa utthApita iti vArttA yadi tamadhi ghoShyate tarhi mR^italokAnAm utthiti rnAstIti vAg yuShmAkaM madhye kaishchit kutaH kathyate?


sa IshvararUpI san svakIyAm IshvaratulyatAM shlAghAspadaM nAmanyata,


sa chAdR^ishyasyeshvarasya pratimUrtiH kR^itsnAyAH sR^iShTerAdikarttA cha|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्