Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 ahaM gatvA punarapi yuShmAkaM samIpam AgamiShyAmi mayoktaM vAkyamidaM yUyam ashrauShTa; yadi mayyapreShyadhvaM tarhyahaM pituH samIpaM gachChAmi mamAsyAM kathAyAM yUyam ahlAdiShyadhvaM yato mama pitA mattopi mahAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অহং গৎৱা পুনৰপি যুষ্মাকং সমীপম্ আগমিষ্যামি মযোক্তং ৱাক্যমিদং যূযম্ অশ্ৰৌষ্ট; যদি ময্যপ্ৰেষ্যধ্ৱং তৰ্হ্যহং পিতুঃ সমীপং গচ্ছামি মমাস্যাং কথাযাং যূযম্ অহ্লাদিষ্যধ্ৱং যতো মম পিতা মত্তোপি মহান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অহং গৎৱা পুনরপি যুষ্মাকং সমীপম্ আগমিষ্যামি মযোক্তং ৱাক্যমিদং যূযম্ অশ্রৌষ্ট; যদি ময্যপ্রেষ্যধ্ৱং তর্হ্যহং পিতুঃ সমীপং গচ্ছামি মমাস্যাং কথাযাং যূযম্ অহ্লাদিষ্যধ্ৱং যতো মম পিতা মত্তোপি মহান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဟံ ဂတွာ ပုနရပိ ယုၐ္မာကံ သမီပမ် အာဂမိၐျာမိ မယောက္တံ ဝါကျမိဒံ ယူယမ် အၑြော်ၐ္ဋ; ယဒိ မယျပြေၐျဓွံ တရှျဟံ ပိတုး သမီပံ ဂစ္ဆာမိ မမာသျာံ ကထာယာံ ယူယမ် အဟ္လာဒိၐျဓွံ ယတော မမ ပိတာ မတ္တောပိ မဟာန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayOktaM vAkyamidaM yUyam azrauSTa; yadi mayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitA mattOpi mahAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:28
29 अन्तरसन्दर्भाः  

kenApi na virodhaM sa vivAda ncha kariShyati| na cha rAjapathe tena vachanaM shrAvayiShyate|


kintu yadi karomi tarhi mayi yuShmAbhiH pratyaye na kR^ite.api kAryye pratyayaH kriyatAM, tato mayi pitAstIti pitaryyaham asmIti cha kShAtvA vishvasiShyatha|


ahaM yuShmAnatiyathArthaM vadAmi, prabho rdAso na mahAn prerakAchcha prerito na mahAn|


ahaM yuShmAnatiyathArthaM vadAmi, yo jano mayi vishvasiti sohamiva karmmANi kariShyati varaM tatopi mahAkarmmANi kariShyati yato hetorahaM pituH samIpaM gachChAmi|


ahaM yuShmAn anAthAn kR^itvA na yAsyAmi punarapi yuShmAkaM samIpam AgamiShyAmi|


tathApyahaM yathArthaM kathayAmi mama gamanaM yuShmAkaM hitArthameva, yato heto rgamane na kR^ite sahAyo yuShmAkaM samIpaM nAgamiShyati kintu yadi gachChAmi tarhi yuShmAkaM samIpe taM preShayiShyAmi|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


yIshuH punaravadad yuShmAkaM kalyANaM bhUyAt pitA yathA mAM praiShayat tathAhamapi yuShmAn preShayAmi|


tato yihUdIyAstaM hantuM punarayatanta yato vishrAmavAraM nAmanyata tadeva kevalaM na adhikantu IshvaraM svapitaraM prochya svamapIshvaratulyaM kR^itavAn|


tato yIshuravadad aham alpadinAni yuShmAbhiH sArddhaM sthitvA matprerayituH samIpaM yAsyAmi|


ekaikasya puruShasyottamA NgasvarUpaH khrIShTaH, yoShitashchottamA NgasvarUpaH pumAn, khrIShTasya chottamA NgasvarUpa IshvaraH|


yUyaM taM khrIShTam adR^iShTvApi tasmin prIyadhve sAmprataM taM na pashyanto.api tasmin vishvasanto .anirvvachanIyena prabhAvayuktena chAnandena praphullA bhavatha,


tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्