Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 yo jano mayi na prIyate sa mama kathA api na gR^ihlAti punashcha yAmimAM kathAM yUyaM shR^iNutha sA kathA kevalasya mama na kintu mama prerako yaH pitA tasyApi kathA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যো জনো মযি ন প্ৰীযতে স মম কথা অপি ন গৃহ্লাতি পুনশ্চ যামিমাং কথাং যূযং শৃণুথ সা কথা কেৱলস্য মম ন কিন্তু মম প্ৰেৰকো যঃ পিতা তস্যাপি কথা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যো জনো মযি ন প্রীযতে স মম কথা অপি ন গৃহ্লাতি পুনশ্চ যামিমাং কথাং যূযং শৃণুথ সা কথা কেৱলস্য মম ন কিন্তু মম প্রেরকো যঃ পিতা তস্যাপি কথা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယော ဇနော မယိ န ပြီယတေ သ မမ ကထာ အပိ န ဂၖဟ္လာတိ ပုနၑ္စ ယာမိမာံ ကထာံ ယူယံ ၑၖဏုထ သာ ကထာ ကေဝလသျ မမ န ကိန္တု မမ ပြေရကော ယး ပိတာ တသျာပိ ကထာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yO janO mayi na prIyatE sa mama kathA api na gRhlAti punazca yAmimAM kathAM yUyaM zRNutha sA kathA kEvalasya mama na kintu mama prErakO yaH pitA tasyApi kathA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:24
19 अन्तरसन्दर्भाः  

tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|


ahaM pitari tiShThAmi pitA mayi tiShThatIti kiM tvaM na pratyaShi? ahaM yadvAkyaM vadAmi tat svato na vadAmi kintu yaH pitA mayi virAjate sa eva sarvvakarmmANi karAti|


idAnIM yuShmAkaM nikaTe vidyamAnoham etAH sakalAH kathAH kathayAmi|


tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vachmaH yaMchcha pashyAmastasyaiva sAkShyaM dadmaH kintu yuShmAbhirasmAkaM sAkShitvaM na gR^ihyate|


IshvareNa yaH preritaH saeva IshvarIyakathAM kathayati yata Ishvara AtmAnaM tasmai aparimitam adadAt|


pashchAd yIshuravadad yuShmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pashyati tadatiriktaM svechChAtaH kimapi karmma karttuM na shaknoti| pitA yat karoti putropi tadeva karoti|


tasya vAkya ncha yuShmAkam antaH kadApi sthAnaM nApnoti yataH sa yaM preShitavAn yUyaM tasmin na vishvasitha|


tadA yIshuH pratyavochad upadeshoyaM na mama kintu yo mAM preShitavAn tasya|


tadA yIshu rmadhyemandiram upadishan uchchaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAchchAgatosmi tadapi kiM jAnItha? nAhaM svata Agatosmi kintu yaH satyavAdI saeva mAM preShitavAn yUyaM taM na jAnItha|


yuShmAsu mayA bahuvAkyaM vakttavyaM vichArayitavya ncha kintu matprerayitA satyavAdI tasya samIpe yadahaM shrutavAn tadeva jagate kathayAmi|


tato yIshurakathayad yadA manuShyaputram Urdvva utthApayiShyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA shikShayati tadanusAreNa vAkyamidaM vadAmIti cha yUyaM j nAtuM shakShyatha|


ahaM svapituH samIpe yadapashyaM tadeva kathayAmi tathA yUyamapi svapituH samIpe yadapashyata tadeva kurudhve|


tato yIshunA kathitam Ishvaro yadi yuShmAkaM tAtobhaviShyat tarhi yUyaM mayi premAkariShyata yatoham IshvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्