Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 ahaM yuShmAn anAthAn kR^itvA na yAsyAmi punarapi yuShmAkaM samIpam AgamiShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং যুষ্মান্ অনাথান্ কৃৎৱা ন যাস্যামি পুনৰপি যুষ্মাকং সমীপম্ আগমিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং যুষ্মান্ অনাথান্ কৃৎৱা ন যাস্যামি পুনরপি যুষ্মাকং সমীপম্ আগমিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ ယုၐ္မာန် အနာထာန် ကၖတွာ န ယာသျာမိ ပုနရပိ ယုၐ္မာကံ သမီပမ် အာဂမိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM yuSmAn anAthAn kRtvA na yAsyAmi punarapi yuSmAkaM samIpam AgamiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:18
18 अन्तरसन्दर्भाः  

yato yatra dvau trayo vA mama nAnni milanti, tatraivAhaM teShAM madhye.asmi|


pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


tato mayA pituH samIpe prArthite pitA nirantaraM yuShmAbhiH sArddhaM sthAtum itaramekaM sahAyam arthAt satyamayam AtmAnaM yuShmAkaM nikaTaM preShayiShyati|


yadi gatvAhaM yuShmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuShmAn svasamIpaM neShyAmi, tato yatrAhaM tiShThAmi tatra yUyamapi sthAsyatha|


kiyatkAlAt paraM yUyaM mAM draShTuM na lapsyadhve kintu kiyatkAlAt paraM puna rdraShTuM lapsyadhve yatohaM pituH samIpaM gachChAmi|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


asmAkaM prabhu ryIshukhrIShTastAta IshvarashchArthato yo yuShmAsu prema kR^itavAn nityA ncha sAntvanAm anugraheNottamapratyAshA ncha yuShmabhyaM dattavAn


yataH sa svayaM parIkShAM gatvA yaM duHkhabhogam avagatastena parIkShAkrAntAn upakarttuM shaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्