Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 etajjagato lokAstaM grahItuM na shaknuvanti yataste taM nApashyan nAjanaMshcha kintu yUyaM jAnItha yato hetoH sa yuShmAkamanta rnivasati yuShmAkaM madhye sthAsyati cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 এতজ্জগতো লোকাস্তং গ্ৰহীতুং ন শক্নুৱন্তি যতস্তে তং নাপশ্যন্ নাজনংশ্চ কিন্তু যূযং জানীথ যতো হেতোঃ স যুষ্মাকমন্ত ৰ্নিৱসতি যুষ্মাকং মধ্যে স্থাস্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 এতজ্জগতো লোকাস্তং গ্রহীতুং ন শক্নুৱন্তি যতস্তে তং নাপশ্যন্ নাজনংশ্চ কিন্তু যূযং জানীথ যতো হেতোঃ স যুষ্মাকমন্ত র্নিৱসতি যুষ্মাকং মধ্যে স্থাস্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဧတဇ္ဇဂတော လောကာသ္တံ ဂြဟီတုံ န ၑက္နုဝန္တိ ယတသ္တေ တံ နာပၑျန် နာဇနံၑ္စ ကိန္တု ယူယံ ဇာနီထ ယတော ဟေတေား သ ယုၐ္မာကမန္တ ရ္နိဝသတိ ယုၐ္မာကံ မဓျေ သ္ထာသျတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 EtajjagatO lOkAstaM grahItuM na zaknuvanti yatastE taM nApazyan nAjanaMzca kintu yUyaM jAnItha yatO hEtOH sa yuSmAkamanta rnivasati yuSmAkaM madhyE sthAsyati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:17
30 अन्तरसन्दर्भाः  

yasmAt tadA yo vakShyati sa na yUyaM kintu yuShmAkamantarasthaH pitrAtmA|


tato mayA pituH samIpe prArthite pitA nirantaraM yuShmAbhiH sArddhaM sthAtum itaramekaM sahAyam arthAt satyamayam AtmAnaM yuShmAkaM nikaTaM preShayiShyati|


tato yIshuH pratyuditavAn, yo jano mayi prIyate sa mamAj nA api gR^ihlAti, tena mama pitApi tasmin preShyate, AvA ncha tannikaTamAgatya tena saha nivatsyAvaH|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


kintu satyamaya AtmA yadA samAgamiShyati tadA sarvvaM satyaM yuShmAn neShyati, sa svataH kimapi na vadiShyati kintu yachChroShyati tadeva kathayitvA bhAvikAryyaM yuShmAn j nApayiShyati|


yaH kashchin mAnavasutaM vilokya vishvasiti sa sheShadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


ityanena kiM karaNIyaM? aham AtmanA prArthayiShye buddhyApi prArthayiShye; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


prANI manuShya IshvarIyAtmanaH shikShAM na gR^ihlAti yata AtmikavichAreNa sA vichAryyeti hetoH sa tAM pralApamiva manyate boddhu ncha na shaknoti|


yUyam Ishvarasya mandiraM yuShmanmadhye cheshvarasyAtmA nivasatIti kiM na jAnItha?


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


ato yUyaM vishvAsayuktA Adhve na veti j nAtumAtmaparIkShAM kurudhvaM svAnevAnusandhatta| yIshuH khrIShTo yuShmanmadhye vidyate svAnadhi tat kiM na pratijAnItha? tasmin avidyamAne yUyaM niShpramANA bhavatha|


Ishvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyeshvarasya mandiraM yUyameva| IshvareNa taduktaM yathA, teShAM madhye.ahaM svAvAsaM nidhAsyAmi teShAM madhye cha yAtAyAtaM kurvvan teShAm Ishvaro bhaviShyAmi te cha mallokA bhaviShyanti|


yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|


yUyamapi tatra saMgrathyamAnA Atmaneshvarasya vAsasthAnaM bhavatha|


khrIShTastu vishvAsena yuShmAkaM hR^idayeShu nivasatu| premaNi yuShmAkaM baddhamUlatvaM susthiratva ncha bhavatu|


yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdR^iggauravanidhisambalitaM tat pavitralokAn j nApayitum Ishvaro.abhyalaShat| yuShmanmadhyavarttI khrIShTa eva sa nidhi rgairavAshAbhUmishcha|


aparam asmadantarvAsinA pavitreNAtmanA tAmuttamAm upanidhiM gopaya|


aparaM yUyaM tasmAd yam abhiShekaM prAptavantaH sa yuShmAsu tiShThati tataH ko.api yad yuShmAn shikShayet tad anAvashyakaM, sa chAbhiSheko yuShmAn sarvvANi shikShayati satyashcha bhavati na chAtathyaH, ataH sa yuShmAn yadvad ashikShayat tadvat tatra sthAsyatha|


yashcha tasyAj nAH pAlayati sa tasmin tiShThati tasmin so.api tiShThati; sa chAsmAn yam AtmAnaM dattavAn tasmAt so .asmAsu tiShThatIti jAnImaH|


he bAlakAH, yUyam IshvarAt jAtAstAn jitavantashcha yataH saMsArAdhiShThAnakAriNo .api yuShmadadhiShThAnakArI mahAn|


vayam IshvarAt jAtAH, IshvaraM yo jAnAti so.asmadvAkyAni gR^ihlAti yashcheshvarAt jAto nahi so.asmadvAkyAni na gR^ihlAti; anena vayaM satyAtmAnaM bhrAmakAtmAna ncha parichinumaH|


yato hetoH svarge pitA vAdaH pavitra AtmA cha traya ime sAkShiNaH santi, traya ime chaiko bhavanti|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्