Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 tadA pitaraH pratyuditavAn, he prabho sAmprataM kuto hetostava pashchAd gantuM na shaknomi? tvadarthaM prANAn dAtuM shaknomi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 तदा पितरः प्रत्युदितवान्, हे प्रभो साम्प्रतं कुतो हेतोस्तव पश्चाद् गन्तुं न शक्नोमि? त्वदर्थं प्राणान् दातुं शक्नोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তদা পিতৰঃ প্ৰত্যুদিতৱান্, হে প্ৰভো সাম্প্ৰতং কুতো হেতোস্তৱ পশ্চাদ্ গন্তুং ন শক্নোমি? ৎৱদৰ্থং প্ৰাণান্ দাতুং শক্নোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তদা পিতরঃ প্রত্যুদিতৱান্, হে প্রভো সাম্প্রতং কুতো হেতোস্তৱ পশ্চাদ্ গন্তুং ন শক্নোমি? ৎৱদর্থং প্রাণান্ দাতুং শক্নোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တဒါ ပိတရး ပြတျုဒိတဝါန်, ဟေ ပြဘော သာမ္ပြတံ ကုတော ဟေတောသ္တဝ ပၑ္စာဒ် ဂန္တုံ န ၑက္နောမိ? တွဒရ္ထံ ပြာဏာန် ဒါတုံ ၑက္နောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:37
7 अन्तरसन्दर्भाः  

tadA yIshuravadat yena kaMsenAhaM pAsyAmi tenAvashyaM yuvAmapi pAsyathaH, yena majjanena chAhaM majjiyye tatra yuvAmapi majjiShyethe|


bhojane samApte sati yIshuH shimonpitaraM pR^iShTavAn, he yUnasaH putra shimon tvaM kim etebhyodhikaM mayi prIyase? tataH sa uditavAn satyaM prabho tvayi prIye.ahaM tad bhavAn jAnAti; tadA yIshurakathayat tarhi mama meShashAvakagaNaM pAlaya|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्