Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 yUyaM parasparaM prIyadhvam ahaM yuShmAsu yathA prIye yUyamapi parasparam tathaiva prIyadhvaM, yuShmAn imAM navInAm Aj nAm AdishAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যূযং পৰস্পৰং প্ৰীযধ্ৱম্ অহং যুষ্মাসু যথা প্ৰীযে যূযমপি পৰস্পৰম্ তথৈৱ প্ৰীযধ্ৱং, যুষ্মান্ ইমাং নৱীনাম্ আজ্ঞাম্ আদিশামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যূযং পরস্পরং প্রীযধ্ৱম্ অহং যুষ্মাসু যথা প্রীযে যূযমপি পরস্পরম্ তথৈৱ প্রীযধ্ৱং, যুষ্মান্ ইমাং নৱীনাম্ আজ্ঞাম্ আদিশামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယူယံ ပရသ္ပရံ ပြီယဓွမ် အဟံ ယုၐ္မာသု ယထာ ပြီယေ ယူယမပိ ပရသ္ပရမ် တထဲဝ ပြီယဓွံ, ယုၐ္မာန် ဣမာံ နဝီနာမ် အာဇ္ဉာမ် အာဒိၑာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyE yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjnjAm AdizAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:34
38 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye cha yuShmAn shapante, tAna, AshiShaM vadata, ye cha yuShmAn R^iृtIyante, teShAM ma NgalaM kuruta, ye cha yuShmAn nindanti, tADayanti cha, teShAM kR^ite prArthayadhvaM|


he pitasteShAM sarvveShAm ekatvaM bhavatu tava yathA mayi mama cha yathA tvayyekatvaM tathA teShAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko.aparajanaM shreShThaM jAnIdhvam|


yataH prema samIpavAsino.ashubhaM na janayati tasmAt premnA sarvvA vyavasthA pAlyate|


yuShmAkaM parasparaM prema vinA .anyat kimapi deyam R^iNaM na bhavatu, yato yaH parasmin prema karoti tena vyavasthA sidhyati|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


ato yAvat samayastiShThati tAvat sarvvAn prati visheShato vishvAsaveshmavAsinaH pratyasmAbhi rhitAchAraH karttavyaH|


yuShmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrIShTasya vidhiM pAlayata|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


vayaM sadA yuShmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuShmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIshukhrIShTasya tAtam IshvaraM dhanyaM vadAmaH|


parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


bhrAtR^iShu prema tiShThatu| atithisevA yuShmAbhi rna vismaryyatAM


ki ncha tvaM svasamIpavAsini svAtmavat prIyasva, etachChAstrIyavachanAnusArato yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


yatastasya ya Adesha Adito yuShmAbhiH shrutaH sa eSha eva yad asmAbhiH parasparaM prema karttavyaM|


aparaM tasyeyamAj nA yad vayaM putrasya yIshukhrIShTasya nAmni vishvasimastasyAj nAnusAreNa cha parasparaM prema kurmmaH|


ata Ishvare yaH prIyate sa svIyabhrAtaryyapi prIyatAm iyam Aj nA tasmAd asmAbhi rlabdhA|


sAmprata ncha he kuriye, navInAM kA nchid Aj nAM na likhannaham Adito labdhAm Aj nAM likhan tvAm idaM vinaye yad asmAbhiH parasparaM prema karttavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्