Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tataH sa kamuddishya kathAmetAM kathitavAn ityatra sandigdhAH shiShyAH parasparaM mukhamAlokayituM prArabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततः स कमुद्दिश्य कथामेतां कथितवान् इत्यत्र सन्दिग्धाः शिष्याः परस्परं मुखमालोकयितुं प्रारभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততঃ স কমুদ্দিশ্য কথামেতাং কথিতৱান্ ইত্যত্ৰ সন্দিগ্ধাঃ শিষ্যাঃ পৰস্পৰং মুখমালোকযিতুং প্ৰাৰভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততঃ স কমুদ্দিশ্য কথামেতাং কথিতৱান্ ইত্যত্র সন্দিগ্ধাঃ শিষ্যাঃ পরস্পরং মুখমালোকযিতুং প্রারভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတး သ ကမုဒ္ဒိၑျ ကထာမေတာံ ကထိတဝါန် ဣတျတြ သန္ဒိဂ္ဓား ၑိၐျား ပရသ္ပရံ မုခမာလောကယိတုံ ပြာရဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tataH sa kamuddizya kathAmEtAM kathitavAn ityatra sandigdhAH ziSyAH parasparaM mukhamAlOkayituM prArabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:22
9 अन्तरसन्दर्भाः  

aparaM bhu njAna uktavAn yuShmAn tathyaM vadAmi, yuShmAkameko mAM parakareShu samarpayiShyati|


tadA te.atIva duHkhitA ekaikasho vaktumArebhire, he prabho, sa kimahaM?


sarvveShu bhojanAya propaviShTeShu sa tAnuditavAn yuShmAnahaM yathArthaM vyAharAmi, atra yuShmAkameko jano yo mayA saha bhuMkte mAM parakereShu samarpayiShyate|


tadAnIM te duHkhitAH santa ekaikashastaM praShTumArabdhavantaH sa kimahaM? pashchAd anya ekobhidadhe sa kimahaM?


pashyata yo mAM parakareShu samarpayiShyati sa mayA saha bhojanAsana upavishati|


tadA teShAM ko jana etat karmma kariShyati tat te parasparaM praShTumArebhire|


sarvveShu yuShmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakShyANi yo bhu Nkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSha mAnavaH|yadetad dharmmapustakasya vachanaM tadanusAreNAvashyaM ghaTiShyate|


etAM kathAM kathayitvA yIshu rduHkhI san pramANaM dattvA kathitavAn ahaM yuShmAnatiyathArthaM vadAmi yuShmAkam eko jano mAM parakareShu samarpayiShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्