Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 yadyahaM prabhu rgurushcha san yuShmAkaM pAdAn prakShAlitavAn tarhi yuShmAkamapi parasparaM pAdaprakShAlanam uchitam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদ্যহং প্ৰভু ৰ্গুৰুশ্চ সন্ যুষ্মাকং পাদান্ প্ৰক্ষালিতৱান্ তৰ্হি যুষ্মাকমপি পৰস্পৰং পাদপ্ৰক্ষালনম্ উচিতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদ্যহং প্রভু র্গুরুশ্চ সন্ যুষ্মাকং পাদান্ প্রক্ষালিতৱান্ তর্হি যুষ্মাকমপি পরস্পরং পাদপ্রক্ষালনম্ উচিতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒျဟံ ပြဘု ရ္ဂုရုၑ္စ သန် ယုၐ္မာကံ ပါဒါန် ပြက္ၐာလိတဝါန် တရှိ ယုၐ္မာကမပိ ပရသ္ပရံ ပါဒပြက္ၐာလနမ် ဥစိတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadyahaM prabhu rguruzca san yuSmAkaM pAdAn prakSAlitavAn tarhi yuSmAkamapi parasparaM pAdaprakSAlanam ucitam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:14
22 अन्तरसन्दर्भाः  

yA mariyam prabhuM sugandhitelaina marddayitvA svakeshaistasya charaNau samamArjat tasyA bhrAtA sa iliyAsar rogI|


anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIshuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM shramaM karttu ncha yuShmAkam uchitam etatsarvvaM yuShmAnaham upadiShTavAn|


aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko.aparajanaM shreShThaM jAnIdhvam|


apara ncha yuShmAkaM manasAM parasparam ekobhAvo bhavatu; aparam uchchapadam anAkA NkShya nIchalokaiH sahApi mArdavam Acharata; svAn j nAnino na manyadhvaM|


iti hetorahaM yuShmabhyaM nivedayAmi, IshvarasyAtmanA bhAShamANaH ko.api yIshuM shapta iti na vyAharati, punashcha pavitreNAtmanA vinItaM vinAnyaH ko.api yIshuM prabhuriti vyAharttuM na shaknoti|


ato hetoH pishitAshanaM yadi mama bhrAtu rvighnasvarUpaM bhavet tarhyahaM yat svabhrAtu rvighnajanako na bhaveyaM tadarthaM yAvajjIvanaM pishitaM na bhokShye|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|


tAtastheshvarasya mahimne cha yIshukhrIShTaH prabhuriti jihvAbhiH svIkarttavyaM|


sA yat shishupoShaNenAtithisevanena pavitralokAnAM charaNaprakShAlanena kliShTAnAm upakAreNa sarvvavidhasatkarmmAcharaNena cha satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvashyakaM|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


asmAkaM vinimayena khrIShTaH sharIrasambandhe daNDaM bhuktavAn ato hetoH sharIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


he yuvAnaH, yUyamapi prAchInalokAnAM vashyA bhavata sarvve cha sarvveShAM vashIbhUya namratAbharaNena bhUShitA bhavata, yataH,AtmAbhimAnilokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्