Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:47 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

47 mama kathAM shrutvA yadi kashchin na vishvasiti tarhi tamahaM doShiNaM na karomi, yato heto rjagato janAnAM doShAn nishchitAn karttuM nAgatya tAn parichAtum Agatosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 মম কথাং শ্ৰুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তৰ্হি তমহং দোষিণং ন কৰোমি, যতো হেতো ৰ্জগতো জনানাং দোষান্ নিশ্চিতান্ কৰ্ত্তুং নাগত্য তান্ পৰিচাতুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 মম কথাং শ্রুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তর্হি তমহং দোষিণং ন করোমি, যতো হেতো র্জগতো জনানাং দোষান্ নিশ্চিতান্ কর্ত্তুং নাগত্য তান্ পরিচাতুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 မမ ကထာံ ၑြုတွာ ယဒိ ကၑ္စိန် န ဝိၑွသိတိ တရှိ တမဟံ ဒေါၐိဏံ န ကရောမိ, ယတော ဟေတော ရ္ဇဂတော ဇနာနာံ ဒေါၐာန် နိၑ္စိတာန် ကရ္တ္တုံ နာဂတျ တာန် ပရိစာတုမ် အာဂတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:47
13 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteShAM kShudraprANinAm ekamapi mA tuchChIkuruta,


yato yuShmAnahaM tathyaM bravImi, svarge teShAM dUtA mama svargasthasya piturAsyaM nityaM pashyanti| evaM ye ye hAritAstAn rakShituM manujaputra AgachChat|


itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


yad hAritaM tat mR^igayituM rakShitu ncha manuShyaputra AgatavAn|


manujasuto manujAnAM prANAn nAshayituM nAgachChat, kintu rakShitum AgachChat| pashchAd itaragrAmaM te yayuH|


yaH kashchin mAM na shraddhAya mama kathaM na gR^ihlAti, anyastaM doShiNaM kariShyati vastutastu yAM kathAmaham achakathaM sA kathA charame.anhi taM doShiNaM kariShyati|


Ishvaro jagato lokAn daNDayituM svaputraM na preShya tAn paritrAtuM preShitavAn|


putuH samIpe.ahaM yuShmAn apavadiShyAmIti mA chintayata yasmin , yasmin yuShmAkaM vishvasaH saeva mUsA yuShmAn apavadati|


yuShmAsu mayA bahuvAkyaM vakttavyaM vichArayitavya ncha kintu matprerayitA satyavAdI tasya samIpe yadahaM shrutavAn tadeva jagate kathayAmi|


asmAkaM prabho rdIrghasahiShNutA ncha paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat j nAnam adAyi tadanusAreNa so.api patre yuShmAn prati tadevAlikhat|


pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्