Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:46 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

46 yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 यो जनो मां प्रत्येति स यथान्धकारे न तिष्ठति तदर्थम् अहं ज्योतिःस्वरूपो भूत्वा जगत्यस्मिन् अवतीर्णवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 যো জনো মাং প্ৰত্যেতি স যথান্ধকাৰে ন তিষ্ঠতি তদৰ্থম্ অহং জ্যোতিঃস্ৱৰূপো ভূৎৱা জগত্যস্মিন্ অৱতীৰ্ণৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 যো জনো মাং প্রত্যেতি স যথান্ধকারে ন তিষ্ঠতি তদর্থম্ অহং জ্যোতিঃস্ৱরূপো ভূৎৱা জগত্যস্মিন্ অৱতীর্ণৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ယော ဇနော မာံ ပြတျေတိ သ ယထာန္ဓကာရေ န တိၐ္ဌတိ တဒရ္ထမ် အဟံ ဇျောတိးသွရူပေါ ဘူတွာ ဇဂတျသ္မိန် အဝတီရ္ဏဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:46
19 अन्तरसन्दर्भाः  

yadetadvachanaM yishayiyabhaviShyadvAdinA proktaM, tat tadA saphalam abhUt|


yaM trAyakaM janAnAntu sammukhe tvamajIjanaH| saeva vidyate.asmAkaM dhravaM nayananagochare||


jagatyAgatya yaH sarvvamanujebhyo dIptiM dadAti tadeva satyajyotiH|


jagato madhye jyotiH prAkAshata kintu manuShyANAM karmmaNAM dR^iShTatvAt te jyotiShopi timire prIyante etadeva daNDasya kAraNAM bhavati|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


pashchAd yIshuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantashchAndhA bhavantItyabhiprAyeNa jagadAham AgachCham|


ahaM yAvatkAlaM jagati tiShThAmi tAvatkAlaM jagato jyotiHsvarUposmi|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


etatkAraNAd uktam Aste, "he nidrita prabudhyasva mR^itebhyashchotthitiM kuru| tatkR^ite sUryyavat khrIShTaH svayaM tvAM dyotayiShyati|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्