Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:42 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

42 tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUshinastAn bhajanagR^ihAd dUrIkurvvantIti bhayAt te taM na svIkR^itavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 तथाप्यधिपतिनां बहवस्तस्मिन् प्रत्यायन्। किन्तु फिरूशिनस्तान् भजनगृहाद् दूरीकुर्व्वन्तीति भयात् ते तं न स्वीकृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 তথাপ্যধিপতিনাং বহৱস্তস্মিন্ প্ৰত্যাযন্| কিন্তু ফিৰূশিনস্তান্ ভজনগৃহাদ্ দূৰীকুৰ্ৱ্ৱন্তীতি ভযাৎ তে তং ন স্ৱীকৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 তথাপ্যধিপতিনাং বহৱস্তস্মিন্ প্রত্যাযন্| কিন্তু ফিরূশিনস্তান্ ভজনগৃহাদ্ দূরীকুর্ৱ্ৱন্তীতি ভযাৎ তে তং ন স্ৱীকৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တထာပျဓိပတိနာံ ဗဟဝသ္တသ္မိန် ပြတျာယန်၊ ကိန္တု ဖိရူၑိနသ္တာန် ဘဇနဂၖဟာဒ် ဒူရီကုရွွန္တီတိ ဘယာတ် တေ တံ န သွီကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:42
25 अन्तरसन्दर्भाः  

yo manujasAkShAnmAma NgIkurute tamahaM svargasthatAtasAkShAda NgIkariShye|


aparaM yuShmabhyaM kathayAmi yaH kashchin mAnuShANAM sAkShAn mAM svIkaroti manuShyaputra IshvaradUtAnAM sAkShAt taM svIkariShyati|


pashchAt pIlAtaH pradhAnayAjakAn shAsakAn lokAMshcha yugapadAhUya babhAShe,


yadA lokA manuShyasUno rnAmaheto ryuShmAn R^iृtIyiShyante pR^ithak kR^itvA nindiShyanti, adhamAniva yuShmAn svasamIpAd dUrIkariShyanti cha tadA yUyaM dhanyAH|


mariyamaH samIpam AgatA ye yihUdIyalokAstadA yIshoretat karmmApashyan teShAM bahavo vyashvasan,


lokA yuShmAn bhajanagR^ihebhyo dUrIkariShyanti tathA yasmin samaye yuShmAn hatvA Ishvarasya tuShTi janakaM karmmAkurmma iti maMsyante sa samaya AgachChanti|


arimathIyanagarasya yUShaphnAmA shiShya eka AsIt kintu yihUdIyebhyo bhayAt prakAshito na bhavati; sa yIsho rdehaM netuM pIlAtasyAnumatiM prArthayata, tataH pIlAtenAnumate sati sa gatvA yIsho rdeham anayat|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


kintu yihUdIyAnAM bhayAt kopi tasya pakShe spaShTaM nAkathayat|


kintu bahavo lokAstasmin vishvasya kathitavAnto.abhiShikttapuruSha Agatya mAnuShasyAsya kriyAbhyaH kim adhikA AshcharyyAH kriyAH kariShyati?


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kopi manuShyo yadi yIshum abhiShiktaM vadati tarhi sa bhajanagR^ihAd dUrIkAriShyate yihUdIyA iti mantraNAm akurvvan


te vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM shikShayasi? pashchAtte taM bahirakurvvan|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


yasmAt puNyaprAptyartham antaHkaraNena vishvasitavyaM paritrANArtha ncha vadanena svIkarttavyaM|


yIshurIshvarasya putra etad yenA NgIkriyate tasmin IshvarastiShThati sa cheshvare tiShThati|


IshvarIyo ya AtmA sa yuShmAbhiranena parichIyatAM, yIshuH khrIShTo narAvatAro bhUtvAgata etad yena kenachid AtmanA svIkriyate sa IshvarIyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्