Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 yishayiyo yadA yIsho rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviShyadvAkyam IdR^ishaM prakAshayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 यिशयियो यदा यीशो र्महिमानं विलोक्य तस्मिन् कथामकथयत् तदा भविष्यद्वाक्यम् ईदृशं प्रकाशयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 যিশযিযো যদা যীশো ৰ্মহিমানং ৱিলোক্য তস্মিন্ কথামকথযৎ তদা ভৱিষ্যদ্ৱাক্যম্ ঈদৃশং প্ৰকাশযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 যিশযিযো যদা যীশো র্মহিমানং ৱিলোক্য তস্মিন্ কথামকথযৎ তদা ভৱিষ্যদ্ৱাক্যম্ ঈদৃশং প্রকাশযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ယိၑယိယော ယဒါ ယီၑော ရ္မဟိမာနံ ဝိလောကျ တသ္မိန် ကထာမကထယတ် တဒါ ဘဝိၐျဒွါကျမ် ဤဒၖၑံ ပြကာၑယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 yizayiyO yadA yIzO rmahimAnaM vilOkya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:41
13 अन्तरसन्दर्भाः  

tataH sa mUsAgranthamArabhya sarvvabhaviShyadvAdinAM sarvvashAstre svasmin likhitAkhyAnAbhiprAyaM bodhayAmAsa|


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


tato yIshuH pratyAvAdIt, he philipa yuShmAbhiH sArddham etAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yo jano mAm apashyat sa pitaramapyapashyat tarhi pitaram asmAn darshayeti kathAM kathaM kathayasi?


dharmmapustakAni yUyam AlochayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhve taddharmmapustakAni madarthe pramANaM dadati|


yastasmin vishvasiti sa tasya nAmnA pApAnmukto bhaviShyati tasmin sarvve bhaviShyadvAdinopi etAdR^ishaM sAkShyaM dadati|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


visheShatasteShAmantarvvAsI yaH khrIShTasyAtmA khrIShTe varttiShyamANAni duHkhAni tadanugAmiprabhAva ncha pUrvvaM prAkAshayat tena kaH kIdR^isho vA samayo niradishyataitasyAnusandhAnaM kR^itavantaH|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्