Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 ataeva yAvatkAlaM yuShmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiShi vishvasita; imAM kathAM kathayitvA yIshuH prasthAya tebhyaH svaM guptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অতএৱ যাৱৎকালং যুষ্মাকং নিকটে জ্যোতিৰাস্তে তাৱৎকালং জ্যোতীৰূপসন্তানা ভৱিতুং জ্যোতিষি ৱিশ্ৱসিত; ইমাং কথাং কথযিৎৱা যীশুঃ প্ৰস্থায তেভ্যঃ স্ৱং গুপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অতএৱ যাৱৎকালং যুষ্মাকং নিকটে জ্যোতিরাস্তে তাৱৎকালং জ্যোতীরূপসন্তানা ভৱিতুং জ্যোতিষি ৱিশ্ৱসিত; ইমাং কথাং কথযিৎৱা যীশুঃ প্রস্থায তেভ্যঃ স্ৱং গুপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အတဧဝ ယာဝတ္ကာလံ ယုၐ္မာကံ နိကဋေ ဇျောတိရာသ္တေ တာဝတ္ကာလံ ဇျောတီရူပသန္တာနာ ဘဝိတုံ ဇျောတိၐိ ဝိၑွသိတ; ဣမာံ ကထာံ ကထယိတွာ ယီၑုး ပြသ္ထာယ တေဘျး သွံ ဂုပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaM jyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:36
17 अन्तरसन्दर्भाः  

tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatra rajanIM yApayAmAsa|


yUyaM jagati dIptirUpAH, bhUdharopari sthitaM nagaraM guptaM bhavituM nahi shakShyati|


tenaiva prabhustamayathArthakR^itam adhIshaM tadbuddhinaipuNyAt prashashaMsa; itthaM dIptirUpasantAnebhya etatsaMsArasya santAnA varttamAnakAle.adhikabuddhimanto bhavanti|


tadvArA yathA sarvve vishvasanti tadarthaM sa tajjyotiShi pramANaM dAtuM sAkShisvarUpo bhUtvAgamat,


ataeva yihUdIyAnAM madhye yIshuH saprakAshaM gamanAgamane akR^itvA tasmAd gatvA prAntarasya samIpasthAyipradeshasyephrAyim nAmni nagare shiShyaiH sAkaM kAlaM yApayituM prArebhe|


yadyapi yIshusteShAM samakSham etAvadAshcharyyakarmmANi kR^itavAn tathApi te tasmin na vyashvasan|


yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|


kintu yaH satkarmma karoti tasya sarvvANi karmmANIshvareNa kR^itAnIti sathA prakAshate tadabhiprAyeNa sa jyotiShaH sannidhim AyAti|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


tadA te pAShANAn uttolya tamAhantum udayachChan kintu yIshu rgupto mantirAd bahirgatya teShAM madhyena prasthitavAn|


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIpteH santAnA iva samAcharata|


sarvve yUyaM dIpteH santAnA divAyAshcha santAnA bhavatha vayaM nishAvaMshAstimiravaMshA vA na bhavAmaH|


kintu vayaM divasasya vaMshA bhavAmaH; ato .asmAbhi rvakShasi pratyayapremarUpaM kavachaM shirasi cha paritrANAshArUpaM shirastraM paridhAya sachetanai rbhavitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्