Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 yIshu ryadyapimarthAyAM tadbhaginyAm iliyAsari chAprIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যীশু ৰ্যদ্যপিমৰ্থাযাং তদ্ভগিন্যাম্ ইলিযাসৰি চাপ্ৰীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যীশু র্যদ্যপিমর্থাযাং তদ্ভগিন্যাম্ ইলিযাসরি চাপ্রীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယီၑု ရျဒျပိမရ္ထာယာံ တဒ္ဘဂိနျာမ် ဣလိယာသရိ စာပြီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:5
11 अन्तरसन्दर्भाः  

tataH paraM te gachChanta ekaM grAmaM pravivishuH; tadA marthAnAmA strI svagR^ihe tasyAtithyaM chakAra|


kintu marthA nAnAparicharyyAyAM vyagrA babhUva tasmAddhetostasya samIpamAgatya babhAShe; he prabho mama bhaginI kevalaM mamopari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA ki nchidapi na mano nidhIyate kim? mama sAhAyyaM karttuM bhavAn tAmAdishatu|


tato yIshuH pratyuvAcha he marthe he marthe, tvaM nAnAkAryyeShu chintitavatI vyagrA chAsi,


anantaraM mariyam tasyA bhaginI marthA cha yasmin vaithanIyAgrAme vasatastasmin grAme iliyAsar nAmA pIDita eka AsIt|


apara ncha he prabho bhavAn yasmin prIyate sa eva pIDitostIti kathAM kathayitvA tasya bhaginyau preShitavatyau|


ataeva yihUdIyA avadan, pashyatAyaM tasmin kidR^ig apriyata|


tathApi iliyAsaraH pIDAyAH kathaM shrutvA yatra AsIt tatraiva dinadvayamatiShThat|


tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pAShANai rhantum udyatAstathApi kiM punastatra yAsyasi?


yato yUyaM mayi prema kurutha, tathAham Ishvarasya samIpAd AgatavAn ityapi pratItha, tasmAd kAraNAt kAraNAt pitA svayaM yuShmAsu prIyate|


yathAhaM teShu tiShThAmi tathA mayi yena premnA premAkarostat teShu tiShThati tadarthaM tava nAmAhaM tAn j nApitavAn punarapi j nApayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्