Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:44 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

44 tataH sa pramItaH shmashAnavastrai rbaddhahastapAdo gAtramArjanavAsasA baddhamukhashcha bahirAgachChat| yIshuruditavAn bandhanAni mochayitvA tyajatainaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 ততঃ স প্ৰমীতঃ শ্মশানৱস্ত্ৰৈ ৰ্বদ্ধহস্তপাদো গাত্ৰমাৰ্জনৱাসসা বদ্ধমুখশ্চ বহিৰাগচ্ছৎ| যীশুৰুদিতৱান্ বন্ধনানি মোচযিৎৱা ত্যজতৈনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 ততঃ স প্রমীতঃ শ্মশানৱস্ত্রৈ র্বদ্ধহস্তপাদো গাত্রমার্জনৱাসসা বদ্ধমুখশ্চ বহিরাগচ্ছৎ| যীশুরুদিতৱান্ বন্ধনানি মোচযিৎৱা ত্যজতৈনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 တတး သ ပြမီတး ၑ္မၑာနဝသ္တြဲ ရ္ဗဒ္ဓဟသ္တပါဒေါ ဂါတြမာရ္ဇနဝါသသာ ဗဒ္ဓမုခၑ္စ ဗဟိရာဂစ္ဆတ်၊ ယီၑုရုဒိတဝါန် ဗန္ဓနာနိ မောစယိတွာ တျဇတဲနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 tataH sa pramItaH zmazAnavastrai rbaddhahastapAdO gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mOcayitvA tyajatainaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:44
20 अन्तरसन्दर्भाः  

tata etasyai ki nchit khAdyaM datteti kathayitvA etatkarmma kamapi na j nApayateti dR^iDhamAdiShTavAn|


tatonya Agatya kathayAmAsa, he prabho pashya tava yA mudrA ahaM vastre baddhvAsthApayaM seyaM|


tasmAt sa mR^ito janastatkShaNamutthAya kathAM prakathitaH; tato yIshustasya mAtari taM samarpayAmAsa|


tadA yIshuravadad enaM pAShANam apasArayata, tataH pramItasya bhaginI marthAvadat prabho, adhunA tatra durgandho jAtaH, yatodya chatvAri dinAni shmashAne sa tiShThati|


imAM kathAM kathayitvA sa prochchairAhvayat, he iliyAsar bahirAgachCha|


tataste yihUdIyAnAM shmashAne sthApanarItyanusAreNa tatsugandhidravyeNa sahitaM tasya dehaM vastreNAveShTayan|


tadA prahvIbhUya sthApitavastrANi dR^iShTavAn kintu na prAvishat|


sthApitavastrANi mastakasya vastra ncha pR^ithak sthAnAntare sthApitaM dR^iShTavAn|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM ichChati taM taM sajIvaM karoti|


ahaM yuShmAnatiyathArthaM vadAmi yadA mR^itA Ishvaraputrasya ninAdaM shroShyanti ye cha shroShyanti te sajIvA bhaviShyanti samaya etAdR^isha AyAti varam idAnImapyupatiShThati|


sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्