Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:43 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

43 imAM kathAM kathayitvA sa prochchairAhvayat, he iliyAsar bahirAgachCha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ইমাং কথাং কথযিৎৱা স প্ৰোচ্চৈৰাহ্ৱযৎ, হে ইলিযাসৰ্ বহিৰাগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ইমাং কথাং কথযিৎৱা স প্রোচ্চৈরাহ্ৱযৎ, হে ইলিযাসর্ বহিরাগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဣမာံ ကထာံ ကထယိတွာ သ ပြောစ္စဲရာဟွယတ်, ဟေ ဣလိယာသရ် ဗဟိရာဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 imAM kathAM kathayitvA sa prOccairAhvayat, hE iliyAsar bahirAgaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:43
12 अन्तरसन्दर्भाः  

tasmAtte.atIvabhItAH parasparaM vaktumArebhire, aho vAyuH sindhushchAsya nideshagrAhiNau kIdR^igayaM manujaH|


tvaM satataM shR^iNoShi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAne sthitA lokA vishvasanti tadartham idaM vAkyaM vadAmi|


tataH sa pramItaH shmashAnavastrai rbaddhahastapAdo gAtramArjanavAsasA baddhamukhashcha bahirAgachChat| yIshuruditavAn bandhanAni mochayitvA tyajatainaM|


nistArotsavAt pUrvvaM dinaShaTke sthite yIshu ryaM pramItam iliyAsaraM shmashAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam AgachChat|


tataH paraM yIshustatrAstIti vArttAM shrutvA bahavo yihUdIyAstaM shmashAnAdutthApitam iliyAsara ncha draShTuM tat sthAnam AgachChana|


tad dR^iShTvA pitarastebhyo.akathayat, he isrAyelIyalokA yUyaM kuto .anenAshcharyyaM manyadhve? AvAM nijashaktyA yadvA nijapuNyena kha njamanuShyamenaM gamitavantAviti chintayitvA AvAM prati kuto.ananyadR^iShTiM kurutha?


tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIshukhrIShTasya nAmnA tvamutthAya gamanAgamane kuru|


he aineya yIshukhrIShTastvAM svastham akArShIt, tvamutthAya svashayyAM nikShipa, ityuktamAtre sa udatiShThat|


kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्