Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 tadA yIshuravAdIt, yadi vishvasiShi tarhIshvarasya mahimaprakAshaM drakShyasi kathAmimAM kiM tubhyaM nAkathayaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তদা যীশুৰৱাদীৎ, যদি ৱিশ্ৱসিষি তৰ্হীশ্ৱৰস্য মহিমপ্ৰকাশং দ্ৰক্ষ্যসি কথামিমাং কিং তুভ্যং নাকথযং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তদা যীশুরৱাদীৎ, যদি ৱিশ্ৱসিষি তর্হীশ্ৱরস্য মহিমপ্রকাশং দ্রক্ষ্যসি কথামিমাং কিং তুভ্যং নাকথযং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တဒါ ယီၑုရဝါဒီတ်, ယဒိ ဝိၑွသိၐိ တရှီၑွရသျ မဟိမပြကာၑံ ဒြက္ၐျသိ ကထာမိမာံ ကိံ တုဘျံ နာကထယံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:40
15 अन्तरसन्दर्भाः  

tadA yIshustamavadat yadi pratyetuM shaknoShi tarhi pratyayine janAya sarvvaM sAdhyam|


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


tadA yIshurimAM vArttAM shrutvAkathayata pIDeyaM maraNArthaM na kintvIshvarasya mahimArtham Ishvaraputrasya mahimaprakAshArtha ncha jAtA|


yishayiyo yadA yIsho rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviShyadvAkyam IdR^ishaM prakAshayat|


tataH sa pratyuditavAn etasya vAsya pitroH pApAd etAdR^ishobhUda iti nahi kintvanena yatheshvarasya karmma prakAshyate taddhetoreva|


tato yathA pituH parAkrameNa shmashAnAt khrIShTa utthApitastathA vayamapi yat nUtanajIvina ivAcharAmastadarthaM majjanena tena sArddhaM mR^ityurUpe shmashAne saMsthApitAH|


vaya ncha sarvve.anAchChAditenAsyena prabhostejasaH pratibimbaM gR^ihlanta AtmasvarUpeNa prabhunA rUpAntarIkR^itA varddhamAnatejoyuktAM tAmeva pratimUrttiM prApnumaH|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्