Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:39 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

39 tadA yIshuravadad enaM pAShANam apasArayata, tataH pramItasya bhaginI marthAvadat prabho, adhunA tatra durgandho jAtaH, yatodya chatvAri dinAni shmashAne sa tiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तदा यीशुरवदद् एनं पाषाणम् अपसारयत, ततः प्रमीतस्य भगिनी मर्थावदत् प्रभो, अधुना तत्र दुर्गन्धो जातः, यतोद्य चत्वारि दिनानि श्मशाने स तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তদা যীশুৰৱদদ্ এনং পাষাণম্ অপসাৰযত, ততঃ প্ৰমীতস্য ভগিনী মৰ্থাৱদৎ প্ৰভো, অধুনা তত্ৰ দুৰ্গন্ধো জাতঃ, যতোদ্য চৎৱাৰি দিনানি শ্মশানে স তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তদা যীশুরৱদদ্ এনং পাষাণম্ অপসারযত, ততঃ প্রমীতস্য ভগিনী মর্থাৱদৎ প্রভো, অধুনা তত্র দুর্গন্ধো জাতঃ, যতোদ্য চৎৱারি দিনানি শ্মশানে স তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တဒါ ယီၑုရဝဒဒ် ဧနံ ပါၐာဏမ် အပသာရယတ, တတး ပြမီတသျ ဘဂိနီ မရ္ထာဝဒတ် ပြဘော, အဓုနာ တတြ ဒုရ္ဂန္ဓော ဇာတး, ယတောဒျ စတွာရိ ဒိနာနိ ၑ္မၑာနေ သ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tadA yIzuravadad EnaM pASANam apasArayata, tataH pramItasya bhaginI marthAvadat prabhO, adhunA tatra durgandhO jAtaH, yatOdya catvAri dinAni zmazAnE sa tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:39
11 अन्तरसन्दर्भाः  

kintu shmashAnadvArapAShANo.atibR^ihan taM ko.apasArayiShyatIti tAH parasparaM gadanti!


yIshustatropasthAya iliyAsaraH shmashAne sthApanAt chatvAri dinAni gatAnIti vArttAM shrutavAn|


dAyUdA IshvarAbhimatasevAyai nijAyuShi vyayite sati sa mahAnidrAM prApya nijaiH pUrvvapuruShaiH saha militaH san akShIyata;


paraloke yato hetostvaM mAM naiva hi tyakShyasi| svakIyaM puNyavantaM tvaM kShayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darshayiShyasi|


vayam ekeShAM mR^ityave mR^ityugandhA apareShA ncha jIvanAya jIvanagandhA bhavAmaH, kintvetAdR^ishakarmmasAdhane kaH samartho.asti?


sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्