Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 te vyAharan, he prabho bhavAn Agatya pashyatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তে ৱ্যাহৰন্, হে প্ৰভো ভৱান্ আগত্য পশ্যতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তে ৱ্যাহরন্, হে প্রভো ভৱান্ আগত্য পশ্যতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တေ ဝျာဟရန်, ဟေ ပြဘော ဘဝါန် အာဂတျ ပၑျတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tE vyAharan, hE prabhO bhavAn Agatya pazyatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:34
7 अन्तरसन्दर्भाः  

so.atra nAsti, yathAvadat tathotthitavAn; etat prabhoH shayanasthAnaM pashyata|


kintu yatra sosthApyata tata magdalInI mariyam yosimAtR^imariyam cha dadR^ishatR^iH|


so.avadat, mAbhaiShTa yUyaM krushe hataM nAsaratIyayIshuM gaveShayatha sotra nAsti shmashAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pashyata|


tataH sovAdit etya pashyataM| tato divasasya tR^itIyapraharasya gatatvAt tau taddinaM tasya sa Nge.asthAtAM|


yIshustAM tasyAH sa Ngino yihUdIyAMshcha rudato vilokya shokArttaH san dIrghaM nishvasya kathitavAn taM kutrAsthApayata?


pashchAd dhAvitvA shimonpitarAya yIshoH priyatamashiShyAya chedam akathayat, lokAH shmashAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na shaknomi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्