Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 yatra yIshuratiShThat tatra mariyam upasthAya taM dR^iShTvA tasya charaNayoH patitvA vyAharat he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যত্ৰ যীশুৰতিষ্ঠৎ তত্ৰ মৰিযম্ উপস্থায তং দৃষ্ট্ৱা তস্য চৰণযোঃ পতিৎৱা ৱ্যাহৰৎ হে প্ৰভো যদি ভৱান্ অত্ৰাস্থাস্যৎ তৰ্হি মম ভ্ৰাতা নামৰিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যত্র যীশুরতিষ্ঠৎ তত্র মরিযম্ উপস্থায তং দৃষ্ট্ৱা তস্য চরণযোঃ পতিৎৱা ৱ্যাহরৎ হে প্রভো যদি ভৱান্ অত্রাস্থাস্যৎ তর্হি মম ভ্রাতা নামরিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယတြ ယီၑုရတိၐ္ဌတ် တတြ မရိယမ် ဥပသ္ထာယ တံ ဒၖၐ္ဋွာ တသျ စရဏယေား ပတိတွာ ဝျာဟရတ် ဟေ ပြဘော ယဒိ ဘဝါန် အတြာသ္ထာသျတ် တရှိ မမ ဘြာတာ နာမရိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:32
10 अन्तरसन्दर्भाः  

tadA shimonpitarastad vilokya yIshoshcharaNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|


tadanantaraM yAyIrnAmno bhajanagehasyaikodhipa Agatya yIshoshcharaNayoH patitvA svaniveshanAgamanArthaM tasmin vinayaM chakAra,


yA mariyam prabhuM sugandhitelaina marddayitvA svakeshaistasya charaNau samamArjat tasyA bhrAtA sa iliyAsar rogI|


tadA marthA yIshumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|


teShAM kechid avadan yondhAya chakShuShI dattavAn sa kim asya mR^ityuM nivArayituM nAshaknot?


tataH sa sabhAsadavadat he mahechCha mama putre na mR^ite bhavAnAgachChatu|


yohanaham etAni shrutavAn dR^iShTavAMshchAsmi shrutvA dR^iShTvA cha taddarshakadUtasya praNAmArthaM tachcharaNayorantike .apataM|


aparaM te chatvAraH prANinaH kathitavantastathAstu, tatashchaturviMshatiprAchInA api praNipatya tam anantakAlajIvinaM prANaman|


patre gR^ihIte chatvAraH prANinashchaturviMMshatiprAchInAshcha tasya meShashAvakasyAntike praNipatanti teShAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtra ncha tiShThati tAni pavitralokAnAM prArthanAsvarUpANi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्