Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiShThati tvAmAhUyati cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ইতি কথাং কথযিৎৱা সা গৎৱা স্ৱাং ভগিনীং মৰিযমং গুপ্তমাহূয ৱ্যাহৰৎ গুৰুৰুপতিষ্ঠতি ৎৱামাহূযতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ইতি কথাং কথযিৎৱা সা গৎৱা স্ৱাং ভগিনীং মরিযমং গুপ্তমাহূয ৱ্যাহরৎ গুরুরুপতিষ্ঠতি ৎৱামাহূযতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဣတိ ကထာံ ကထယိတွာ သာ ဂတွာ သွာံ ဘဂိနီံ မရိယမံ ဂုပ္တမာဟူယ ဝျာဟရတ် ဂုရုရုပတိၐ္ဌတိ တွာမာဟူယတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:28
19 अन्तरसन्दर्भाः  

tadA sa gaditavAn, madhyenagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha shiShyaistvadAlaye nistAramahabhojyaM bhokShye|


tadA yIshuH sthitvA tamAhvAtuM samAdidesha, tato lokAstamandhamAhUya babhAShire, he nara, sthiro bhava, uttiShTha, sa tvAmAhvayati|


sa yat sadanaM pravekShyati tadbhavanapatiM vadataM, gururAha yatra sashiShyohaM nistArotsavIyaM bhojanaM kariShyAmi, sA bhojanashAlA kutrAsti?


yatrAhaM nistArotsavasya bhojyaM shiShyaiH sArddhaM bhoktuM shaknomi sAtithishAlAा kutra? kathAmimAM prabhustvAM pR^ichChati|


sa itvA prathamaM nijasodaraM shimonaM sAkShAtprApya kathitavAn vayaM khrIShTam arthAt abhiShiktapuruShaM sAkShAtkR^itavantaH|


pashchAt philipo nithanelaM sAkShAtprApyAvadat mUsA vyavasthA granthe bhaviShyadvAdinAM grantheShu cha yasyAkhyAnaM likhitamAste taM yUShaphaH putraM nAsaratIyaM yIshuM sAkShAd akArShma vayaM|


dauvArikastasmai dvAraM mochayati meShagaNashcha tasya vAkyaM shR^iNoti sa nijAn meShAn svasvanAmnAhUya bahiH kR^itvA nayati|


marthA yIshorAgamanavArtAM shrutvaiva taM sAkShAd akarot kintu mariyam geha upavishya sthitA|


kathAmimAM shrutvA sA tUrNam utthAya tasya samIpam agachChat|


yIshu rgrAmamadhyaM na pravishya yatra marthA taM sAkShAd akarot tatra sthitavAn|


yUyaM mAM guruM prabhu ncha vadatha tat satyameva vadatha yatohaM saeva bhavAmi|


tadA yIshustAm avadat he mariyam| tataH sA parAvR^itya pratyavadat he rabbUnI arthAt he guro|


tasmAd yIshoH priyatamashiShyaH pitarAyAkathayat eSha prabhu rbhavet, eSha prabhuriti vAchaM shrutvaiva shimon nagnatAheto rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|


ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|


ataeva yUyaM shithilAn hastAn durbbalAni jAnUni cha sabalAni kurudhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्