Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yA mariyam prabhuM sugandhitelaina marddayitvA svakeshaistasya charaNau samamArjat tasyA bhrAtA sa iliyAsar rogI|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যা মৰিযম্ প্ৰভুং সুগন্ধিতেলৈন মৰ্দ্দযিৎৱা স্ৱকেশৈস্তস্য চৰণৌ সমমাৰ্জৎ তস্যা ভ্ৰাতা স ইলিযাসৰ্ ৰোগী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যা মরিযম্ প্রভুং সুগন্ধিতেলৈন মর্দ্দযিৎৱা স্ৱকেশৈস্তস্য চরণৌ সমমার্জৎ তস্যা ভ্রাতা স ইলিযাসর্ রোগী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယာ မရိယမ် ပြဘုံ သုဂန္ဓိတေလဲန မရ္ဒ္ဒယိတွာ သွကေၑဲသ္တသျ စရဏော် သမမာရ္ဇတ် တသျာ ဘြာတာ သ ဣလိယာသရ် ရောဂီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yA mariyam prabhuM sugandhitElaina marddayitvA svakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:2
11 अन्तरसन्दर्भाः  

anantaraM baithaniyApuुre shimonakuShThino gR^ihe yoshau bhotkumupaviShTe sati kAchid yoShit pANDarapAShANasya sampuTakena mahArghyottamatailam AnIya sampuTakaM bhaMktvA tasyottamA Nge tailadhArAM pAtayA nchakre|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparsha tasmAd vAhakAH sthagitAstamyuH;


sa svashiShyANAM dvau janAvAhUya yIshuM prati vakShyamANaM vAkyaM vaktuM preShayAmAsa, yasyAgamanam apekShya tiShThAmo vayaM kiM sa eva janastvaM? kiM vayamanyamapekShya sthAsyAmaH?


tadA marthA yIshumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|


apara ncha he prabho bhavAn yasmin prIyate sa eva pIDitostIti kathAM kathayitvA tasya bhaginyau preShitavatyau|


yatra yIshuratiShThat tatra mariyam upasthAya taM dR^iShTvA tasya charaNayoH patitvA vyAharat he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariShyat|


tadA mariyam arddhaseTakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIshoshcharaNayo rmarddayitvA nijakesha rmArShTum Arabhata; tadA tailasya parimalena gR^iham Amoditam abhavat|


yUyaM mAM guruM prabhu ncha vadatha tat satyameva vadatha yatohaM saeva bhavAmi|


yadyahaM prabhu rgurushcha san yuShmAkaM pAdAn prakShAlitavAn tarhi yuShmAkamapi parasparaM pAdaprakShAlanam uchitam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्