Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tathA nijAn meShAn bahiH kR^itvA svayaM teShAm agre gachChati, tato meShAstasya shabdaM budhyante, tasmAt tasya pashchAd vrajanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तथा निजान् मेषान् बहिः कृत्वा स्वयं तेषाम् अग्रे गच्छति, ततो मेषास्तस्य शब्दं बुध्यन्ते, तस्मात् तस्य पश्चाद् व्रजन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তথা নিজান্ মেষান্ বহিঃ কৃৎৱা স্ৱযং তেষাম্ অগ্ৰে গচ্ছতি, ততো মেষাস্তস্য শব্দং বুধ্যন্তে, তস্মাৎ তস্য পশ্চাদ্ ৱ্ৰজন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তথা নিজান্ মেষান্ বহিঃ কৃৎৱা স্ৱযং তেষাম্ অগ্রে গচ্ছতি, ততো মেষাস্তস্য শব্দং বুধ্যন্তে, তস্মাৎ তস্য পশ্চাদ্ ৱ্রজন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တထာ နိဇာန် မေၐာန် ဗဟိး ကၖတွာ သွယံ တေၐာမ် အဂြေ ဂစ္ဆတိ, တတော မေၐာသ္တသျ ၑဗ္ဒံ ဗုဓျန္တေ, တသ္မာတ် တသျ ပၑ္စာဒ် ဝြဇန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tathA nijAn mESAn bahiH kRtvA svayaM tESAm agrE gacchati, tatO mESAstasya zabdaM budhyantE, tasmAt tasya pazcAd vrajanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:4
23 अन्तरसन्दर्भाः  

anantaraM yIshuH svIyashiShyAn uktavAn yaH kashchit mama pashchAdgAmI bhavitum ichChati, sa svaM dAmyatu, tathA svakrushaM gR^ihlan matpashchAdAyAtu|


apara ncha etad gR^ihIya meShebhyo bhinnA api meShA mama santi te sakalA AnayitavyAH; te mama shabdaM shroShyanti tata eko vraja eko rakShako bhaviShyati|


mama meShA mama shabdaM shR^iNvanti tAnahaM jAnAmi te cha mama pashchAd gachChanti|


dauvArikastasmai dvAraM mochayati meShagaNashcha tasya vAkyaM shR^iNoti sa nijAn meShAn svasvanAmnAhUya bahiH kR^itvA nayati|


kintu parasya shabdaM na budhyante tasmAt tasya pashchAd vrajiShyanti varaM tasya samIpAt palAyiShyante|


mayA na pravishya ya AgachChan te stenA dasyavashcha kintu meShAsteShAM kathA nAshR^iNvan|


kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


ahaM yuShmAn prati yathA vyavAharaM yuShmAn tathA vyavaharttum ekaM panthAnaM darshitavAn|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIshuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkShyaM dAtuM janiM gR^ihItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakShapAtino mama kathAM shR^iNvanti|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya shabde shrute.atIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


he bhrAtaraH, yUyaM sarvvasmin kAryye mAM smaratha mayA cha yAdR^igupadiShTAstAdR^igAcharathaitatkAraNAt mayA prashaMsanIyA Adhbe|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


tatraivAsmAkam agrasaro yIshuH pravishya malkIShedakaH shreNyAM nityasthAyI yAjako.abhavat|


tadarthameva yUyam AhUtA yataH khrIShTo.api yuShmannimittaM duHkhaM bhuktvA yUyaM yat tasya padachihnai rvrajeta tadarthaM dR^iShTAntamekaM darshitavAn|


asmAkaM vinimayena khrIShTaH sharIrasambandhe daNDaM bhuktavAn ato hetoH sharIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


aparam aMshAnAm adhikAriNa iva na prabhavata kintu vR^indasya dR^iShTAntasvarUpA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्