Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 tarhyAham Ishvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiShiktaM jagati prerita ncha pumAMsaM katham IshvaranindakaM vAdaya?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তৰ্হ্যাহম্ ঈশ্ৱৰস্য পুত্ৰ ইতি ৱাক্যস্য কথনাৎ যূযং পিত্ৰাভিষিক্তং জগতি প্ৰেৰিতঞ্চ পুমাংসং কথম্ ঈশ্ৱৰনিন্দকং ৱাদয?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তর্হ্যাহম্ ঈশ্ৱরস্য পুত্র ইতি ৱাক্যস্য কথনাৎ যূযং পিত্রাভিষিক্তং জগতি প্রেরিতঞ্চ পুমাংসং কথম্ ঈশ্ৱরনিন্দকং ৱাদয?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တရှျာဟမ် ဤၑွရသျ ပုတြ ဣတိ ဝါကျသျ ကထနာတ် ယူယံ ပိတြာဘိၐိက္တံ ဇဂတိ ပြေရိတဉ္စ ပုမာံသံ ကထမ် ဤၑွရနိန္ဒကံ ဝါဒယ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:36
39 अन्तरसन्दर्भाः  

sa Ishvare pratyAshAmakarot, yadIshvarastasmin santuShTastarhIdAnImeva tamavet, yataH sa uktavAn ahamIshvarasutaH|


yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|


tato dUto.akathayat pavitra AtmA tvAmAshrAyiShyati tathA sarvvashreShThasya shaktistavopari ChAyAM kariShyati tato hetostava garbbhAd yaH pavitrabAlako janiShyate sa Ishvaraputra iti khyAtiM prApsyati|


tasmAd yeShAm uddeshe Ishvarasya kathA kathitA te yadIshvaragaNA uchyante dharmmagranthasyApyanyathA bhavituM na shakyaM,


tvaM yathA mAM jagati prairayastathAhamapi tAn jagati prairayaM|


he pitasteShAM sarvveShAm ekatvaM bhavatu tava yathA mayi mama cha yathA tvayyekatvaM tathA teShAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


mahyaM yamupadesham adadA ahamapi tebhyastamupadesham adadAM tepi tamagR^ihlan tvattohaM nirgatya tvayA preritobhavam atra cha vyashvasan|


yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam uchitaM yatoyaM svam Ishvarasya putramavadat|


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


Ishvaro jagato lokAn daNDayituM svaputraM na preShya tAn paritrAtuM preShitavAn|


IshvareNa yaH preritaH saeva IshvarIyakathAM kathayati yata Ishvara AtmAnaM tasmai aparimitam adadAt|


ahaM svayaM kimapi karttuM na shaknomi yathA shuNomi tathA vichArayAmi mama vichAra ncha nyAyyaH yatohaM svIyAbhIShTaM nehitvA matprerayituH pituriShTam Ihe|


kShayaNIyabhakShyArthaM mA shrAmiShTa kintvantAyurbhakShyArthaM shrAmyata, tasmAt tAdR^ishaM bhakShyaM manujaputro yuShmAbhyaM dAsyati; tasmin tAta IshvaraH pramANaM prAdAt|


nijAbhimataM sAdhayituM na hi kintu prerayiturabhimataM sAdhayituM svargAd Agatosmi|


matprerayitrA jIvatA tAtena yathAhaM jIvAmi tadvad yaH kashchin mAmatti sopi mayA jIviShyati|


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amareshvarasyAbhiShikttaputra iti vishvasya nishchitaM jAnImaH|


tato yIshunA kathitam Ishvaro yadi yuShmAkaM tAtobhaviShyat tarhi yUyaM mayi premAkariShyata yatoham IshvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|


pavitrasyAtmanaH sambandhena cheshvarasya prabhAvavAn putra iti shmashAnAt tasyotthAnena pratipannaM|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


tat kevalaM nahi kintu sarvvAdhyakShaH sarvvadA sachchidAnanda Ishvaro yaH khrIShTaH so.api shArIrikasambandhena teShAM vaMshasambhavaH|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्