Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 ahaM tebhyo.anantAyu rdadAmi, te kadApi na naMkShyanti kopi mama karAt tAn harttuM na shakShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অহং তেভ্যোঽনন্তাযু ৰ্দদামি, তে কদাপি ন নংক্ষ্যন্তি কোপি মম কৰাৎ তান্ হৰ্ত্তুং ন শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অহং তেভ্যোঽনন্তাযু র্দদামি, তে কদাপি ন নংক্ষ্যন্তি কোপি মম করাৎ তান্ হর্ত্তুং ন শক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဟံ တေဘျော'နန္တာယု ရ္ဒဒါမိ, တေ ကဒါပိ န နံက္ၐျန္တိ ကောပိ မမ ကရာတ် တာန် ဟရ္တ္တုံ န ၑက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:28
60 अन्तरसन्दर्भाः  

yatoneke mithyAkhrIShTA mithyAbhaviShyadvAdinashcha samupasthAya bahUni chihnAnyadbhutAni karmmANi cha darshayiShyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiShyanti|


tato yIshuruchchairuvAcha, he pita rmamAtmAnaM tava kare samarpaye, ityuktvA sa prANAn jahau|


yo mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn, kopi mama pituH karAt tAn harttuM na shakShyati|


tadA yIshuH kathitavAn ahameva utthApayitA jIvayitA cha yaH kashchana mayi vishvasiti sa mR^itvApi jIviShyati;


kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo.anantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


itthaM bhUte mahyaM yAllokAn adadAsteShAm ekamapi nAhArayam imAM yAM kathAM sa svayamakathayat sA kathA saphalA jAtA|


yaH kashchit putre vishvasiti sa evAnantam paramAyuH prApnoti kintu yaH kashchit putre na vishvasiti sa paramAyuSho darshanaM na prApnoti kintvIshvarasya kopabhAjanaM bhUtvA tiShThati|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|


yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


kShayaNIyabhakShyArthaM mA shrAmiShTa kintvantAyurbhakShyArthaM shrAmyata, tasmAt tAdR^ishaM bhakShyaM manujaputro yuShmAbhyaM dAsyati; tasmin tAta IshvaraH pramANaM prAdAt|


pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiShyanti yaH kashchichcha mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariShyAmi|


ahaM yuShmAn yathArthataraM vadAmi yo jano mayi vishvAsaM karoti sonantAyuH prApnoti|


tataH shimon pitaraH pratyavochat he prabho kasyAbhyarNaM gamiShyAmaH?


anantaraM he prabho yIshe madIyamAtmAnaM gR^ihANa stiphAnasyeti prArthanavAkyavadanasamaye te taM prastarairAghnan|


yata ekasya janasya pApakarmmatastenaikena yadi maraNasya rAjatvaM jAtaM tarhi ye janA anugrahasya bAhulyaM puNyadAna ncha prApnuvanti ta ekena janena, arthAt yIshukhrIShTena, jIvane rAjatvam avashyaM kariShyanti|


aparaM vayaM yasmin anugrahAshraye tiShThAmastanmadhyaM vishvAsamArgeNa tenaivAnItA vayam IshvarIyavibhavaprAptipratyAshayA samAnandAmaH|


tena mR^ityunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIshukhrIShTadvArAnantajIvanadAyipuNyenAnugrahasya rAjatvaM bhavati|


ataeva tasya raktapAtena sapuNyIkR^itA vayaM nitAntaM tena kopAd uddhAriShyAmahe|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


yuShmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIshukhrIShTasya dinaM yAvat tat sAdhayiShyata ityasmin dR^iDhavishvAso mamAste|


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


teShAM pApinAM madhye.ahaM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vishvasiShyanti teShAM dR^iShTAnte mayi prathame yIshunA khrIShTena svakIyA kR^itsnA chirasahiShNutA yat prakAshyate tadarthamevAham anukampAM prAptavAn|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


yUya ncheshvarasya shaktitaH sheShakAle prakAshyaparitrANArthaM vishvAsena rakShyadhve|


sa jIvanasvarUpaH prakAshata vaya ncha taM dR^iShTavantastamadhi sAkShyaM dadmashcha, yashcha pituH sannidhAvavarttatAsmAkaM samIpe prakAshata cha tam anantajIvanasvarUpaM vayaM yuShmAn j nApayAmaH|


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


tachcha sAkShyamidaM yad Ishvaro .asmabhyam anantajIvanaM dattavAn tachcha jIvanaM tasya putre vidyate|


yIshukhrIShTasya dAso yAkUbo bhrAtA yihUdAstAteneshvareNa pavitrIkR^itAn yIshukhrIShTena rakShitAMshchAhUtAn lokAn prati patraM likhati|


Ishvarasya premnA svAn rakShata, anantajIvanAya chAsmAkaM prabho ryIshukhrIShTasya kR^ipAM pratIkShadhvaM|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्