Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yo janastenaH sa kevalaM stainyabadhavinAshAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum AgachCham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কৰ্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু ৰ্দাতুম্ অৰ্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কর্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু র্দাতুম্ অর্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယော ဇနသ္တေနး သ ကေဝလံ သ္တဲနျဗဓဝိနာၑာန် ကရ္တ္တုမေဝ သမာယာတိ ကိန္တွဟမ် အာယု ရ္ဒာတုမ် အရ္ထာတ် ဗာဟူလျေန တဒေဝ ဒါတုမ် အာဂစ္ဆမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:10
25 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteShAM kShudraprANinAm ekamapi mA tuchChIkuruta,


yato yuShmAnahaM tathyaM bravImi, svarge teShAM dUtA mama svargasthasya piturAsyaM nityaM pashyanti| evaM ye ye hAritAstAn rakShituM manujaputra AgachChat|


itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


aparaM tAnuvAcha, eShA lipirAste, "mama gR^ihaM prArthanAgR^ihamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kR^itavantaH|


hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


lokAnupadishan jagAda, mama gR^ihaM sarvvajAtIyAnAM prArthanAgR^iham iti nAmnA prathitaM bhaviShyati etat kiM shAstre likhitaM nAsti? kintu yUyaM tadeva chorANAM gahvaraM kurutha|


yad hAritaM tat mR^igayituM rakShitu ncha manuShyaputra AgatavAn|


ahaM yuShmAnatiyathArthaM vadAmi, yo jano dvAreNa na pravishya kenApyanyena meShagR^ihaM pravishati sa eva steno dasyushcha|


ahameva satyameShapAlako yastu satyo meShapAlakaH sa meShArthaM prANatyAgaM karoti;


mama kathAM shrutvA yadi kashchin na vishvasiti tarhi tamahaM doShiNaM na karomi, yato heto rjagato janAnAM doShAn nishchitAn karttuM nAgatya tAn parichAtum Agatosmi|


sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


Ishvaro jagato lokAn daNDayituM svaputraM na preShya tAn paritrAtuM preShitavAn|


tathApi yUyaM paramAyuHprAptaye mama saMnidhim na jigamiShatha|


yaH svargAdavaruhya jagate jIvanaM dadAti sa IshvaradattabhakShyarUpaH|


yajjIvanabhakShyaM svargAdAgachChat sohameva idaM bhakShyaM yo jano bhu Nktte sa nityajIvI bhaviShyati| punashcha jagato jIvanArthamahaM yat svakIyapishitaM dAsyAmi tadeva mayA vitaritaM bhakShyam|


parAn shikShayan svayaM svaM kiM na shikShayasi? vastutashchauryyaniShedhavyavasthAM prachArayan tvaM kiM svayameva chorayasi?


pApinaH paritrAtuM khrIShTo yIshu rjagati samavatIrNo.abhavat, eShA kathA vishvAsanIyA sarvvai grahaNIyA cha|


ityasmin IshvaraH pratij nAyAH phalAdhikAriNaH svIyamantraNAyA amoghatAM bAhulyato darshayitumichChan shapathena svapratij nAM sthirIkR^itavAn|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


yato .anena prakAreNAsmAkaM prabhostrAtR^i ryIshukhrIShTasyAnantarAjyasya praveshena yUyaM sukalena yojayiShyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्